________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्याय:
सूत्रस्थानम् ।
१०८५ गुरवस्तर्पणा वृष्याः क्षीरेचरसपूपकाः ॥ सगुड़ाः सतिलाश्चैव सक्षीरनौद्रशर्कराः । भक्ष्या वृष्याश्च वल्याश्च परन्तु गुरवः स्मृताः ॥ सस्नेहाः स्नेहसिद्धाश्च भच्या विविधलक्षणाः । गुरवस्तर्पणा वष्या हृद्या गौधृमिका मताः॥ संस्काराल्लघवः सन्ति भक्ष्या गोधूमपैष्टिकाः । धानापटपृपायास्तान् बुद्धा निदिशेत् तथा ॥ ५२ ॥ पृथुका गुरवो भृष्टान् भचयेदल्पशस्तु तान् । या वा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः ॥
चेद गुडान्वितम् । कणामरिचाज्ययुक्त वेसवारः स चापरः॥ तद्वै सवारगर्भास्तु भक्ष्या उक्ताश्च सुश्रुते । गुरव इत्यादि। क्षीरेक्षुरसाभ्यां मदिता समिता वा पिष्टं वान्यद्रा घृते पक्त्वा पूपाः कृताः गुरवस्तपणा वृष्याश्च भवन्ति । सगुड़ा इत्यादि। सपिता तण्डुलपिष्टं वान्यदवा गुड़तिलपिष्टक्षीरक्षौद्रशकेराभिः सह 'मेलयिता घृतं पक्त्वा कृता भक्ष्या गुरवश्च वल्याश्च वृष्याश्च स्मृताः । सस्नेहा इत्यादि। सस्नेहा घृतादिस्नेहयुक्ता एवं स्नेह सिद्धाः घृतादिषु पका विविधलक्षणा भक्ष्याः, गोधूमिका गोधूममया गुरव इत्यादिगुणाः । ते च संस्काराल्लघवश्च सन्ति गोधूमिकाः पैष्टिकाश्च भक्ष्याः। धानत्यादि। धाना भृष्टयवाः पपेटाः पूपाद्यास्ते यदद्रव्यमयाः क्रियन्ते तान् बुद्धा निद्दिशेत् ॥५२॥ ___ गङ्गाधरः-पृथुका इत्यादि। पृथुकाश्चिपिटा गुरवस्तान् भृष्टानल्पशो भक्षयेत् । याः पृथुका वा सरसा अपरिणताद्रेधान्यकृतास्ता विष्टभ्य
वेशवार इति स्मृतम्"। क्षीरप्रधानाः पूपाः श्रीरपूपाः । सगुड़ा इत्यादौ 'सक्षीराः' इति क्षीरयोगमात्रम्, न क्षीरप्रधानतेति न पौनरुक्तयम् । सस्नेहा इति पिष्टावस्थायामेव स्नेहयोगाद गुरुत्वेनोक्तानामपि भूर्यग्निसंयोगादिना संस्कारालघव इति। बुद्धा निर्दिशेदिति संस्कारगुणं तथा प्रकृतिगुणञ्च बुद्धा यथोचितं गुणं निर्दिशेत् ॥५२॥
चक्रपाणिः....पृथु काश्चिपिटाः। यावा इति यचिपिटाः, अन्ये तु गान्धारदेशप्रसिद्धान्
For Private and Personal Use Only