________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८४ चरक-संहिता।
| अन्नपानविधिः फलमांसवसाशाक-पललनौद्रसंस्कृताः । भक्ष्या हृद्याश्च वल्याश्च गुरवो बृहणात्मकाः ।
वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः॥ समिता क्षीर नारिकेलसितादिभिः। अवगाह्य घृते पका घृतपूरोऽयमुच्यते । हणा गौड़िका भक्ष्या गुरवोऽनिलनाशनाः। अदाहिनः पित्तहराः शुक्रलाः कफवर्द्धनाः। मधुमस्त कसंयावाः पूपा ह्य ते विशेषतः। गुरवो हणाश्चैव मोदकास्तु सदुजराः। रोचनो दीपनः स्वयः पित्तन्नः पवनापहः । गुरुमष्ट तमश्चैव सट्टकः प्राणवर्द्धनः। हृयः सुगन्धिम धुरः स्निग्धः कफहरो गुरुः । वातापहस्तृतिकरो बल्यो विप्यन्दनः रमृतः। हणा वातपित्तन्ना भक्ष्या वल्यास्तु सामिताः। त्वाः पथ्यतमास्तपां लघवः फनकादयः। मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः। वेसवारैः सपिशितैः सम्पूर्णा गुरुटहणाः । पाललाः श्लेष्मजननाः शकुल्यः कफपित्तलाः। वीय्यौप्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः। विदाहिनो नातिवला गुरवश्च विशेषतः । वैदला लघवो भक्ष्याः कपायाः.सृष्टमारुताः। विष्टम्भिनः पित्तसमाः इलेप्मना भिन्नवच्चसः । बल्या सृष्यास्तु गुरवो विज्ञ या मापसाधिताः। कूच्चेिका विकृता भक्ष्या गुरवो नातिपित्तलाः। विरूढ़ककृता भक्ष्या गुरवोऽनिल. पित्तलाः। विदाहोलक शजनना रुक्षा दृष्टिप्रदूषणाः । हृयाः सुगन्धयो दृष्या लघवो घृतपाचिताः। वातपित्तहरा वल्या वणदृष्टिप्रसादनाः । विदाहिन स्तलकृता गुरवः कटुपा किनः। उष्णा मारुतदृष्टिनाः पित्तलास्तक प्रदूषणाः । फलमांसेक्षुविकृति-तिलमापोपसंस्कृताः। भक्ष्या वल्यास्तु गुरवो टहणा हृदयप्रियाः। कपालाङ्गारपक्कास्तु लघवो वातकोपनाः। सुपक्कास्तनवश्वापि भूयिष्ठं लघवो मताः । सकिलाटादयो भक्ष्या गुरवः कफवर्तनाः । कुल्माषा वातला रक्षा गुरखो भिन्नवच्चेसः । इति । पष्टिकाः ताइलपिष्टकृता भक्ष्याः परं गुरवो भवन्ति । फलेत्यादि । फलादिभिः संस्कृता यावन्तो भक्ष्या हयाश्च बल्याश्चेत्यादिगुणाः। वेशवार इत्यादि। निरस्थि पिशितं पिष्टं स्विन्नं गुड़घृता. न्वितम् । कणामरिचसंयुक्त वेशवार इति स्मृतः । एवं स्विन्नश्च पिटश्च मुद्गादि मातुलुङ्गत्वचा चैव वेष्टितो मधुशीर्पकः” इति ; मधुशीर्पक एव मधुक्रोडः। पूपाः पिष्टिकाः । पूपलिका चापडिकेति ख्याता। पललं तिलचूर्णम् । वेशवार:-सूदशास्त्रे- "मांसं निरस्थि सुस्विन्नं पुनशदि पेपितम्। पिप्पलीकडमरिच-गुहसापासमन्वितम् । ऐयाऽयं विपचेत् सम्यग्
For Private and Personal Use Only