________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नपानविधिः
१०८२
चरक-संहिता। शक्तवो वातला रुक्षा बहुवच्चोंऽनुलोमिनः । तर्पयन्ति नरं शीघ्र पीताः सद्योबलाश्च ते॥ मधुरा लघवः शीताः शक्तवः शालिसम्भवाः । ग्राहिणो रक्तपित्तनास्तृष्णार्दिज्वरापहाः ॥
हितो। बल्यः कफानिलो हन्ति दाडिमाम्लोऽग्निदीपनः । दध्यम्लः कफकृद्धल्यः स्निग्धो वातहरो गुरुः। तक्राम्लः पित्तकृत् प्रोक्तो विपरक्तप्रदूषणः । खड़ाः खड़यवाग्वश्च षाड़वाः पानकानि च। एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः। अस्नेहलवण सव्वेमकृतं कटुविना। विज्ञ यं लवणस्नेह . कटुकैः संस्कृतं कृतम् । अथ गोरसधान्याम्ल-फलाम्ल रन्वितश्च यत् । यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसे। दधिमस्वम्लसिद्धस्तु यपः काम्बलिकः स्मृतः। तिलपिण्याकविकृतिः शुष्कशाकं विरूढ़कम्। शिण्डाकी च गुरूणि स्युः कफपित्तकराणि च। तद्वच वटकान्याहुर्विदाहीनि गुरूणि च। लघवो हहणा वृप्या हया रोचनदीपनाः। तृष्णामूभ्रिमच्छदि श्रमन्ना रागपाडवाः । रसाला हणी वृया स्निग्धा वल्या च रोचनी ।। इति ।। ५१॥
गङ्गाधरः-शक्तव इत्यादि । शक्तव इति सामान्यतः सव्वं वातलादिगुणाः । तेषु शालिसम्भवाः शक्तवो मधुरा लघवः शीताश्च ग्राहिणश्च रक्तपित्तादिहराश्च । सुश्रुते च-शक्तवः सपिंपाभ्यक्ताः शीतवारिपरिप्लुताः। नातिया नातिसान्द्रा मन्थ इत्युपदिश्यते। मन्थः सद्योवलकरः पिपासाश्रमनाशनः । साम्लस्नेहगुड़ो मूत्र-कृच्छोदावत्तनाशनः। शकरेक्षुरसदाक्षायुकः पित्तविकारनुत् । द्राक्षामधुकसंयुक्तः कफरोगनिवहणः। वर्गत्रयेणोपहितो मलदोषानुलोमनः। सक्तवो हणा वृष्यास्तृष्णापित्तकफापहाः। पीताः सद्योबलकरा भेदिनः पवनापहाः । गुर्ची पिण्डी खरात्यर्थ लध्वी सैव विपर्ययात् । शक्तूनामाशु जीयेत मृदुखादवलेहिका। लाजाश्छतिसारना दीपनाः कफनाशनाः। बल्याः कषायमधुरा लघवस्तृड मलापहाः। तृदछ दिदाहघात्तिनुदस्तत्सक्तवो मताः। रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ।। इति।
चक्रपाणिः-सक्त ना रुक्षत्वेऽपि वातलत्वाभिधानं तकस्य रुक्षस्यापि वातहारित्वदर्शनात्, पीता इत्यनेन सक्त नां पिण्डोपयोगे निषेधं दर्शयति ; तर्पयन्ति तृप्तिं जनयन्ति, सद्योबलाः
For Private and Personal Use Only