________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ अध्यायः सूत्रस्थानम् ।
१०८१ ककोदें कि बलमांसाग्निवर्द्धनम्। परिशुष्क स्थिरं स्निग्धं हर्पणं प्रीणनं गुरु । रोचनं बलमेधाग्नि-मांसोजःशुक्रवद्धनम् । तदेवाल्लुप्तपिष्टसादुल्लप्तमिति पाचकाः। परिशुष्कगुणयुक्तं वह्नः पकमतो लघु। तदेव शूलिकाप्रोतमङ्गारे परिपाचितम्। ज्ञयं गुरुतरं किञ्चित प्रदिग्धं गुरुपाकतः। उल्लप्त भज्जितं पिष्टमतप्त कन्दुपाचितम् । परिशुष्कं प्रदिग्धश्च शूल्यं यच्चान्यदीदृशम् । मांसं यत् तैलसिद्धन्तु वीर्योष्णं पित्तकृद् गुरु। लघ्वग्निदीपनं हृद्य रुच्यं दृष्टिप्रसादनम्। अनुष्णवीय्यं पित्तघ्नं मनोज्ञ घृतसाधितम्। प्रीणनः प्राणजननः श्वासकासक्षयापहः। वातपित्तश्रमहरो हृयो मांसरसः स्मृतः । स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्। भग्नविश्लिष्टसन्धीनां कृशाना. मल्परेतसाम् । आप्यायनः संहननः शुक्रोजोबलवर्द्धनः। स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः । यन्मांसमुद्धतरसं न तत् पुष्टिवलावहम् । विष्टम्भि दुजरं रुक्षं विरसं मारुतावहम् । दीप्तानीनां सदा पथ्यः खानिष्कस्तु पर गुरुः । मांसं निरस्थि मुस्विन पुनदृ पदि चूणितम् । पिप्पलीशुण्ठिमरिच-गुड़सपिः समन्वितम्। ऐकथ्यं पाचयत् सम्यक वेशवार इति स्मृतः। वेशवारो गुरुः स्निग्धो बल्यो वातरुजापहः। प्रीणनः सबंधातूनां विशेषान्मुखशोपिणाम् । क्षत्तप्णापहरः श्रेष्ठः सौरारः स्वादुशीतलः। ककन्नो दीपनो हयः शुद्धानां ब्रणिनामपि। झं यः पथ्यतमश्चापि मुद्गयूपः कृताकृतः। स तु दाडिममृट्ठीका युक्तः स्याद् गगपाइवः। चक्षुप्यो लघुपाकश्च दोपाणाविरोधकृत् । मसूरमुद्गगोधूम-कुलत्थलवणैः कृतः । कफपित्ताविरोधी स्याद वातव्याधौ च शस्यते। मृद्वीकादाडिमयुक्तः स एवोक्तोऽनिलादिते। रोचनो दीपनो हृयो लघु पाक्युपदिश्यते । पटोलनिम्बयूपो तु कफमेदोविशोपिणौ। पित्तन्नो दीपनौ हृयो क्रिमिकुष्ठज्वरापहो। श्वासकासप्रतिश्याय-प्रसेकारोचकज्वरान् । हन्ति मूलकयूषस्तु कफमेदोगलामयान। कुलत्थयूपोऽनिलहा श्वासपीनसनाशनः । तूणीप्रतूणीकासार्शी-गुल्मोदावत्तनाशनः । दाडिमामलकै पो हृद्यः संशमनो लघुः। प्राणाग्निजननो मूछा-मेदोन्नः पित्तवातजित् । मुद्दामलकयषस्तु ग्राही पित्तकफे हितः। यवकोलकुलत्थानां यूपः कप्ठ्योऽनिलापहः। सर्चधान्यकृतस्तद्वद टहणः प्राणवद्धनः। खड़काम्बलिको हृयो तथा वातकफे अकृतकृतयूपलक्षणम् - "अस्नेहलवणं समकृतं कटुकैविना। विज्ञेयं लवणस्नेहकटकैः संस्कृतं कृतम्” ॥ इति । तनुमिति स्वल्पमांसत्वेनाधनम्, संस्कारिकमिति बहुमांसादिमंस्कृतत्वाद् धनम् ॥ ५१ ॥
For Private and Personal Use Only