________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अन्नपानविधिः
१०७४
. चरक-संहिता। अन्नपानविधिः माक्षिकं भ्रामरं चौद्र पौत्तिकं मधुजातयः । माक्षिकं प्रवरं तेषां विशेषाद् भ्रामरं गुरु ॥ माक्षिकं तैलवर्णं स्याद घृतवर्णन्तु पौत्तिकम् । नौद्रन्तु कपिलं वर्ण श्वेतं भ्रामरमुच्यते ॥ वातलं गुरु शीतश्च रक्तपित्तककापहम् ।
सन्धानं छेदनं रुदं कषायं मधुरं मधु ॥ गङ्गाधरः-मधुशर्कराप्रसङ्गादिह पुनर्मधुभेदादीनाह-माक्षिकमित्यादि । माक्षिकादयश्चतस्रो मधुजातयः। मक्षिकादिप्राणिसम्भवखाजाङ्गमत्वाच्चेहोपदिष्टाश्छात्राध्यौ हालदालानां स्थावरबादिह नोपदेशः कृतः। तत्र मक्षिकाः पिङ्गलवर्णास्तत्कृतं मधु माक्षिकम्। भ्रमरास्तु वृहन्मक्षिका स्तत्कृतं मधु भ्रामरम् । क्षुद्रा मक्षिकास्तत्कृतं मधु क्षौद्रम् । महत्यः । पिङ्गलास्तु मक्षिकाः पुत्तिकास्तत्कृतं मधु पौत्तिकम्। तेषां मधनां मध्ये माक्षिकं मध प्रवरं, भ्रामरन्तु विशेषाद गुरु, सक्वेषां लघत्वेऽपि तत्र भ्रामरस्य गुरुत्वम् । तेन क्षौद्रपौत्तिकयोमध्यगुरुवं ख्यापितम्। माक्षिकादीनां ज्ञानार्थं लक्षणान्याह-माक्षिकमित्यादि। तैलवर्ण तिलतैलवर्ण माक्षिक, गव्यघृतवर्ण पौत्तिक, कपिलवणं क्षौद्रं, श्वेतवर्ण भ्रामरमिति । एषां सामान्यतो गुणानाह - वातलमित्यादि । सर्व मधु वातलादिगुणं भवति । सुश्रुते चोक्तम्-मधु तु मधुरं कपायानुरसं रुक्षं शीतमग्निदीपनं वयं बल्यं लघु सुकुमारं लेखनं हृदय सन्धानं शोधनं रोपणं वाजीकरणं संग्राहि चक्षुःप्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेह हिक्कावासकासातिसारच्छदितृष्णाक्रिमिविषप्रशमनं हादि त्रिदोषपशमनश्च । तत् तु लघुत्वात कफन्न पैच्छिल्यान्माधुर्यात् कपायभावाच्च वातपित्तनम् । पौत्तिकं भ्रामरं क्षौदें माक्षिकं छात्रमेव च। आध्यमोहालकं दालमित्यष्टौ मधुजातयः॥ विशेषात् पौत्तिकं तेषु रुक्षोष्णं सविषयान्वयात् । वातास पित्तकृच्छेदि विदाहि मदकृन्मधु । पैच्छिल्यात् स्वादुभूयस्त्वाद् भ्रामरं गुरुसंज्ञितम् । क्षौद्रं विशेषतो ___ चक्रपाणिः--मधुशर्कराप्रसङ्गेन मध्वभिधानम्-मक्षिका पिङ्गलाः, तद्भवं माक्षिकम् ; भ्रमरः प्रसिद्धः ; क्षुद्रमक्षिकाभवं भौगम् ; पिङ्गलामक्षिका महत्यः पुत्तिकाः, तद्भवं पौत्तिकम् ; छत्रादयश्चत्वारो मधुभेदाः सुश्रुतोक्ताः सामान्यमधुगुणा एवं ज्ञेयाः, किंवा, अप्रशस्तत्वादिह नोक्ताः ;
For Private and Personal Use Only