________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१०६१ स्वादु शीतं मृदु स्निग्धं बहलं श्लक्षणपिच्छिलम् ।
गुरु मन्दं प्रसन्नश्च गव्यं दशगुणं पयः॥ . सुभाजने। बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ।। तत्र सर्वेषां भौमानां ग्रहणं प्रत्यूषसि, तत्र ह्यमलवं शत्यश्चाधिकं भवति ; स एव चापां परो गुण इति। निगन्धमव्यक्तरसं तृष्णानं शुचि शीतलम् । अच्छं लघु च हृयश्च तोयं गुणवदुच्यते ॥ इति । तथा। कालेन पकनिर्दोषमगस्त्येनाविषीकृतम्। हंसोदकमिति ख्यातं शारदं विमलं जलम् ॥ जतूकणे च। वर्षाम् चरन्ति घनैः सहोरगा वियति कीटलताश्च। तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम ॥ शुक्लागस्त्यत्रयोदश्यां भाद्रस्यान्ते शरद्यथ। अध्य दखा खगस्त्याय गृह्णीयाद् गगनोदकम ॥ इति । अत्र पानीयसाधाजलखाच नारिकेलादिजलगुणा उन्नेयाः। तद् यथा सुश्रुते-स्निग्धं स्वादु हिमं हृद्य दीपनं वस्तिशोधनम्। वृष्यं पित्तपिपासानं नारिकेलोदकं गुरु ॥ इति। अन्यत्र च । नारिकेलोदकं वृष्यं स्वादु स्निग्धं हिमं गुरु। हृय पित्तपिपासानं दीपनं वस्तिशोधनम्। नारिकेलजलं जीर्ण विष्टम्भि गुरु पित्तकृत् । वालक्रमुकतोयश्च तृष्णापित्तास्रजिद गुरु। तालाम्पु पित्तजिच्छक्र-स्तन्यद्धिकरं गुरु ॥ इति । वर्ग समापयति-इत्यम्घुवर्ग इत्यादि ॥३९॥
इत्यष्टमोऽम्बुवर्गः । । गङ्गाधरः-अथ द्रवलसामान्याज्जीवनीयवादिसाधम्म्याच जलानन्तरं तत्रोद्देशक्रमिकखाच क्षीरवर्गमारभते। तत्र पूर्वाध्याये तूक्तम् ; अथ क्षीराणि वक्ष्यन्ते कम्मे चैपां गुणाश्च ये। अवीक्षीरमजाक्षीरं गोक्षीरं माहिषञ्च यत् । उष्ट्रीणामथ नागीनां बड़वायास्तथा स्त्रियाः। प्रायशो मधुरं स्निग्धं . शीतं स्तन्यं पयो मतम्। प्रीणनं हणं वृष्यं मेध्यं बल्यं मनस्करम् । जीवनीयं श्रमहरं श्वासकासनिवर्हणम् । हन्ति शोणितपित्तश्च सन्धान विहतस्य च। सर्वप्राणिभृतां सात्म शमनं शोधनं तथा। तृष्णाघ्र दीपनीयश्च श्रेष्ठं क्षीणक्षतेषु च। पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे। अतिसारे ज्वरे दाहे इवयथौ च विशेषतः। योनिशुक्रप्रदोषेषु मूत्रेषु प्रदरेषु च। पुरीष ग्रथिते पथ्यं वातपित्तविकारिणाम्। नस्यालेपावगाहेषु वमना
चक्रपाणिः-जीवनीयसामान्याज्जल मनु क्षीरमुच्यते ; क्षीरजत्वाद् दध्यादय उच्यन्ते ; प्रसन्नमिति निर्दोषम्, निर्दोषता तु प्रशस्तत्वेन गुण इत्युच्यते, किंवा, गुणानामसंख्येयत्वेन प्रसन्नत्वं
For Private and Personal Use Only