________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ अध्यायः ) सूत्रस्थानम् ।
१०५९ पिच्छिलं क्रिमिलं किन्नं पर्णश वालकदमैः।
विवणं विरसं सान्द्र दुर्गन्धि न हितं जलम् ॥ पित्तलम् । सक्षारं पित्तलं कोपं श्लेष्मन्न दीपनं लघु। ताड़ागं वातलं स्वादु कषायं कटुपाकि च। तृष्णानं सारसं बल्यं कषायं मधुर लघु। कफन्न दीपनं हृदय लघु प्रस्रवणोद्भवम्। मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम्। चौण्ड्यमनिकर रुक्ष मधुरं करुकन्न च। वैकिरं कटु सक्षारं श्लेष्मन्न लघु दीपनम् । केदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् । तद्वत् पाल्वलमुद्दिष्टं विशेषाद दोषलन्तु तस्। नादयं वातलं रुक्षं दीपनं लघु लेखनम्। नदेऽभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम्। अनेकदोषमानूपं वाय॑भिष्यन्दि गर्हितम। एभिर्दोषैरसंयुक्तं निरवद्यन्तु जाङ्गलम्। पाके विदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्द्धनम् । दीपनं स्वादु शीतश्च तोयं साधारणं लघु। रक्षोन शीतलं हादि ज्वरदाहविषापहम्। चन्द्रकान्तोद्भवं वारि पित्तनं विमलं स्मृतम्। मूर्छापित्तौटण्यदाहेषु विषे रक्त मदात्यये। भ्रमक्लमपरीतेष तमके वमथौ तथा। ऊद्धगे रक्तपित्ते च शीतमम्भः प्रशस्यते । पाश्वशूले प्रतिश्याये वातरोगे गलग्रहे। आध्माते स्तिमिते कोष्ठे सद्यः शुद्धे नवज्चरे। हिक्कायां स्नेहपीते च शीताम्बु परिवजयेत् । कफमेदोऽनिलामन्नं दीपनं वस्तिशोधनम्। श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा । यत् काध्यमानं निवेगं निष्फेनं निर्मलं लघु । चतुर्भागावशेषन्तु तत् तोयं गुणवत् स्मृतम्। न च पय्युषितं देयं। कदाचिद वारि जानता। अम्लीभतं कफोत्क्लेशि न हितं तत् पिपासवे। मद्यपानात् समुद्भ ते रोगे पित्तोत्थिते तथा। सन्निपातसमुत्थे च शृतशीतं प्रशस्यते। शृतशीतं जलं शस्तं तृष्णाच्छदिभ्रमेष च। अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये। मन्दानावुदरे कुप्ठे ज्वरे नेत्रामये तथा। व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् । इति। • पिच्छिलमित्यादि। क्रिमिलं कीटयुक्तं जलं, क्लिन्नं कर्दमादिक्लेदैन क्लेदयुक्तम् । इत्यादिदोपवत् जलं न हितं भवति। सुश्रुते च-कीटमूत्रपुरीषाण्ड-शवकोथप्रदूषितम् । तृणपणोत्करयुतं कलुषं विषसंयुतम्। योऽवगाहेत प्रस्त्रवणो निर्झरः। अन्ये तु हृदधाराजलानीति पठन्ति, तत्र हृदो नदीस्थजलप्रदेशो गम्भीरो जलाशयः ; धारा तु पर्वतादेव जलधारारूपा पतन्ती ; आदिग्रहणात् केदारचुण्डादीनां ग्रहणम् ।
For Private and Personal Use Only