________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् । लघु भिन्नशकृत् तिक्तं लाङ्ग लिक्युरुवूकयोः । तिलवेतसशाकञ्च शाकं पञ्चाङ्ग लस्य च ॥ वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् । रुक्षाम्लमुष्ण कौसुम्भं कफन्न पित्तवर्द्धनम् ॥ २७ ॥ त्रपुषैरिके स्वादु-गुरुविष्टभिशीतले । मुखप्रियश्च रुक्षश्च मूत्रल त्रपुषन्त्यति ॥ एर्वारुकञ्च संपक्वं दाहतृष्णाक्लमार्त्तिनुत् वोंभेदीन्यलानि रुनशीतगुरूणि च ।
पव्वेशाकं पञ्चपुष्पी कुरकुटी पथ्यशाक पत्र लम्वित्यादि। लाङ्गलिकी 'चत्ररण्डपत्रम् उरूवार एरण्डपत्रं लिकर। तिलस्य चेतसस्य च शाक पश्चाङ्गलस्य क्षुट्टै रण्ड एवं शाकं वानलमित्यादिगुणम् । रक्षाम्लमित्यादि पूर्व कुसुम्भपत्रगुण उत्त, इह पुरस्तस्य फलं रक्षाम्लमित्यादिगुणम् ॥२७॥
गङ्गाधरः ---षेत्यादि । त्रपुपमपश्चं मायाम्वृफलम्, एवमे रुकमपक्व फलम् । वे स्वादुनी गुरुणी विष्टम्धिनी शीतले च ! नयोमध्ये त्रपुषन्तु संपक्वम् अतिमुखप्रियादिगुणम् । गोरुकञ्च संपक्वं दाहादिनुन् । रुिकं ककेटीफलम् । सुश्रु ते च-त्रपुषैचोरु-कारु-शणन्तप्रभृतीनि । गुरुविष्टम्भि शीतानि खादूनि कफकृन्ति च ! मुष्टमूत्रपुरीपाणि सक्षारमधुराणि च ॥ बालं सुनीलं त्रपुषं तेषां पित्तहरं स्मृतम् ' तत् पाण्डु कफजीर्णमम्लं वातकफापहम् ।' एरुिकं सकारु सम्पक्वं कफवातकृत् । सक्षारं मधुरं रुच्य दीपनं नातिपित्तलम् ॥ सक्षारं मधुरञ्चैव शीणेढन्तं ककापहम् । भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ इति :
वर्षोभेदीनीत्यादि । अलाब्बाः फलानि वर्चीभेदीनि । अन्यत्र च । चिर्भरेत्यादि । चिभेटो गोडम्बाफलं द्विविधं क्षुद्रफलं वृहत्फलश्च। एरुिकं
शाकं, पर्धपुष्पी कुकटी, पञ्चाङ्गलभित्रैरण्डः, एरिक राजकर्षटी, कुष्माण्डकं सुश्रुते बाल्याच. वस्थाभेदेम पठितं तदप्यविरुद्धमेब, यतः, बालमध्ययोता पित्तहरत्वं कफकरवसोत, तदपीर पित्तोतरे कफोसरे समिपाते बोबुभ्यम् ॥ २७ ॥
For Private and Personal Use Only