________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नपानविधिः
१०३०
चरक-संहिता . यातुकः शालकल्याणी त्रिपर्णी पीलुपणिका : शाकं गुरु च रुक्षञ्च प्रायो विष्टभ्य जीर्यति ॥ मधुरं शीतवीर्यश्च पुरीषस्य च भेदनम् । खिन्नं निष्पीडितरसं स्नेहाद तत् प्रशस्यते ॥ २६ ॥ शणस्य कोविदारस्य कळदारस्य शाल्मलेः । पुष्पं ग्राहि प्रशस्तञ्च रक्तपित्ते विशेषतः ॥ न्यग्रोधोडुम्बराश्वत्थ-प्रक्षपद्मादिपल्लवाः । कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् । वायु वत्सादनी हन्यात् कर्फ गण्डीरचित्रको श्रेयसी विल्वपर्णी च विल्वपत्रच वातनुत् ।। भण्डी शतावरीशाक बला जीवन्तिकश्च यत् ।
पवण्याः पव्वपुष्प्याश्च वातपित्तहरं स्मृतम् ॥ कुष्माण्डकं प्रसिद्धम् : अवलगुज लोमाजोपत्रम् . भातुक शलशालपणीपत्रम् । शालकल्याणी शालिञ्चप्रभेदः 'यी पदी : सोलपर्णी नोवटकः । एषां सूप्यादीनां शाकं गुरु च र शानवी बार मकरम् । तत् सब स्विन्नं कृता निष्पीडितसं स्नेह पहस्नेह एका नवा प्रशस्यते ।। २६. ___ गङ्गाधरः-एषु शणादीनां पुष्पस्य विशेषगुणमाह--शणस्येत्यादि । शणादीनां पुष्पं गुरुरुक्ष मित्यादिगुणं विशेषतो ग्राहि रक्तपित्ते प्रशस्तश्च । न्यग्रोधेत्यादि आदिना कञ्चटादेः पल्लवाः। वायुमित्यादि। वत्सादनी गुड़ची पल्लवरूपा प्रकरणात्। गण्डीरः शमठस्तस्य पत्रम्। चित्रकश्च पत्ररूपः । श्रेयसी गजपिप्पली । विल्वपर्णी विलाज्जक तेषां पत्रं विल्वपत्रच वातनुत् । भण्डीत्यादि ! भण्डी माटीति लोके। तस्याः पत्रं शतावर्याश्च पत्रं शाकम् । बला वाट्यालकस्य पत्रम्। जीवन्तिकश्च यच्छाकं पत्रम् । पर्वणी कुष्माण्डः सर्पच्छत्रम्, अवल्गुजमित्यवल्गुजभेदः, यातुकः शुक्ला शारूपर्णी, शालकल्याणी शालिञ्चीभेदः, त्रिपर्णी हंसपादिका, पीलुपर्णी मोरटकः ॥२६॥
चक्रपाणिः-गण्डीरः शमठः, विल्वपर्णो विरुवार्जकम्। भण्डी स्वनामख्याता, पग्वणी पर्व
For Private and Personal Use Only