________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः सूत्रस्थानम्
१०२७ पाठा शुषा शटीशाकं वास्तुकं सुनिषण्णकम् । विद्याद ग्राहि त्रिदोषन्न बर्नोभेदि च वास्तुकम् ॥ त्रिदोषशमनी वष्या काकमाची रसायनी। नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी ॥ राजधवकशाकन्तु त्रिदोषशमनं लघु । ग्राहि शस्तं विशेषेण ग्रहण्यशेविकारिणाम् ॥ कालश:कञ्च कटकं दीपनं गरशोफजित् । लघृष्णं वातलं रुक्ष कालीयं * शाकमुच्यते ॥ गङ्गाधरः -क्रमिकवान्मांसवर्गानन्तर शाकवर्गमाह --पाठेत्यादि : वक्ष्यते वर्गसमाप्तौ। चतः शाकवर्गोऽयं पत्रकन्दफलाश्रय इति । तेन शाकं गुण कम्मभ्यां वक्त पाठादीनां यत्र पत्रादिविशेषेणोपदेश्यते नत्र यथायोग्य पत्रादिकं विद्यात् । यद्यप्यन्यत्रोक्त : पत्रं पुष्पं फलं नालं कन्दं संस्वेदन
था। शाकं पड़विधमुद्दिष्ट गुरु विद्याट यथोनरमिति तथापि मुश्रुते - पुष्पच पत्रञ्च फलं तथैव यथोत्तरं ते लघवः प्रदिया इति वचनेन यथाय फलपत्रपुष्पाणां पूर्व पूव्वं लघु पर एरं गुरु विद्यात् इह त गणकथनं सामान्यर एव बोध्यम् ! पाठा आकनिधि : भूपा कासमडे. शटरी हरिद्रापत्राकृति वास्तुकं वथ्याशाकम् . मुनिषण्ण निद्राल. तेषां पत्राणां शस्तूकवर्ग ग्राहिखात् सर्वेषां त्रिदोषघ्नलं . विद्यात् : वास्तुकन्तु चोभेदि त्रिदोषेत्यादि। कुष्ठनाशिनीत्यन्ताः काकगाचीगणाः गत्युषणजीतवीर्या मध्यवीर्या। अस्याः पत्रमव शाकम् . राजक्षकत्यादि रजक्षवक दुग्धिकापत्रम्। कालशाकमित्यादि . सुश्रुतेऽपि-- दीपनं बालशाकन्तु गरदोषहरं कटु। लघृष्णमित्यादि . कालीयशाकं लधूष्णरुक्षवादातलम
चम्पाणिः-शाकानामपि व्यञ्चनत्वेनानन्तरमुपदेशः। शुषः कासमईः. चनाम प्रसिद्धा, वास्तुकं टकवास्तुकम्। नात्युष्णशीतवीर्येति नोष्णस्व प्रकर्षप्राप्तमस्यः नापि शीतस्वम् इत्यर्थः ; यत् तु सुश्रु ते "तिक्ता काकमाची वातं शमयत्युष्णधीय॑त्वाद” इत्युक्त , तद्वीर्यवादि मतेन, भत एव दम्यगुणे सुश्रु तेऽपि नारयुष्णशीतमेव पठितम् । राजभवको दुग्धिका, कालशाक • कालाख्यमिति पाठान्तरम्।
For Private and Personal Use Only