________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२६
चरक-संहिता! : अमानविधिः स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम् । दाढंग बहत्वमुत्साहं स्वप्नश्च जनयत्यपि ॥ वार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि । वटकानाञ्च यानि स्युरण्डानि च हितानि च ॥ त क्षीणेषु कालेषु हृदरोगेषु क्षतेषु च । मधुरागयविदाहीनि सद्योबलकराणि च ॥ शरीरब हर्ण नान्यदादं मांसाद विशेष्यते । इति वर्गस्ततीयोऽयं मांसानो परिकीर्तितः ॥ २५ ॥
' इति मांसवर्ग: । ३।
स्नग्धोष्णमित्यादि । तपयति तपेणं माहिएं पांसं प्रकरणात् । सुश्रुते च-गजगवयादयः कूलचरा आनूपाः पशवः : वातपित्तहरा वृष्या मथरा रसपाकयोः । शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्धनाः। विरुक्षणो लेखनश्च वीय्योष्ण पित्तदक्षणः । स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ।। गवयस्य तु मांसं हि स्निग्धं मघरकासजित् ! विपाके मधुरश्चापि व्यवायस्य तु बढेनम् ॥ स्निग्धोष्णमधुरो वृषो महिषस्तपेणो गुरुः : निद्रा स्वबलस्तन्य बर्द्धनो मांसदाकृत् ।। रुरुमांस समधुरं कपायानुरसं स्मृतम् ! वातपित्तोपशमनं गुरु शुक्रप्रवर्द्धनम् । तथा चमरमांसन्तु स्निग्धं मघरकासजिन् । विपाके मधुरश्चापि वातपित्तप्रणाशनम् । समरस्य तु मांसश्च कषायानुरसं स्मृतम् ॥ वातपित्तोपशमनं गुरु शुक्रविवद्धनम् ।। स्नेहनं हणं वृष्यं शीतलं तर्पणं गुरु । स्निग्धं श्रमानिलहरं वाराहं बलवर्द्धनम् ॥ कफघ्नं खगिपिशितं कषायमनिलापहम् । पिश्यं पवित्रमायुष्यं बद्धमूत्रं विरुक्षणम् ॥ गोकणेमांस मधुरं स्निग्धं मृदु कफापहम् । विपाके मधरश्चापि कफपित्तविनाशनम् ॥ इति ।
सब्वेमांसस्य विशेषफलमाह-शरीरेत्यादि। शरीरहणे मांसादन्यत आद्य खाद्य न विशिषाते इति ! वर्ग समापयति, इतीत्यादि ॥२५॥
। इति नृतीयो मांसवर्गः ।३।
For Private and Personal Use Only