________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१००६ गोखराश्वतरोष्ट्राश्व-द्वीपिसिंहर्जानराः ।। वृकव्याघ्रो तरक्षुश्च बत्रु मार्जारमूषिकाः ॥
लोपाको जम्बुकः श्येनो वान्तादश्चापवायसौ । शुकशिम्बा। एषां फलं गुणकम्मेभ्यां माषवदादिशेत्, सुश्रुते तु-माषैः समानं फलमात्मगुप्त मुक्तञ्च काकाण्डकलं तथैव । उष्णातसी खादुरसानिलनी पित्तोल्वणा स्यात् कटका विपाके। इति। कश्चित् स्वतन्त्रे काकाण्डोमात्मगुप्तयोरिति पनि। तन्न, सुश्रुते काकाण्डफलमित्युक्त्या काकाण्डोमाशब्दमाचक्षाणस्य भ्रान्तिः स्फुटीभवति । सुश्र ते शिम्बप्रकरणात् सिद्धार्थसषेपकुसुम्भशिम्धगुणा उक्ताः। तद्यथा--पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी। तीक्ष्णोष्णरुक्षः कफपारुतघ्नस्तथागुणश्वासित. सपोऽपि। कटुविपाके कटकः कफनो विदाहिभावादहितः कुसुम्भः । इति । शुकधान्यशमीधान्यानां नवखानवखे प्रशस्त्याप्रशस्त्यादिकमुत्तरकालं वक्ष्यते। वर्ग समापयति। द्वितीयोऽयमित्यादि। महर्पिणा पुनव्वेसुना ॥१०॥
इति शमीधान्यवर्गः।२। क्रमिकखान्मांसवर्गमाह---गोखरेत्यादि। अस्मिंस्तन्त्र व्यवहारार्थ गवादिकुररान्ता मृगपक्षिणः प्रसह्य भक्षयन्तीति प्रसहाख्या उच्यन्ते । तत्र खरो गभः । अश्वतरः खचरः । द्वीपी चित्रव्याघ्रः, ऋक्षो भल्ल कः। को व्याघ्रविशेषः, पृहत् कुक्क रसदृशः। पशुहिंसकः प्रायेण कचिन्मनुष्यं हिनस्ति। व्याघ्रो वृहदव्याघ्रः। तरक्षुः प्रायेण मृगभक्षको व्याघ्रविशेषः। बभ्र रतिलोमशः कुक्कुरः पव्वेते भवति । लोपाकः क्षुद्रशृगालः । जम्बुकः शृगालः । वान्तादः कुक्करः। श्येनवज्जमेतदन्ता मृगाः । श्येनः पक्षिविशेषः, वाज इति लोके शिकरापक्षीति Sो भेदो। चासः फिङ्गा इति लोके पक्षिविशेषः, वायसो द्विविधः काकः।
निष्पावो वल्लः । काकाण्डः शूकरशिम्बि:, उमा अतसी, ऊर्गापाठे तस्यैवोर्णा ; शमीधान्यवर्ग इति शमी शिम्बिस्तदन्तर्गतं धान्यम् ।। १० ।।
इति शमीधान्यवर्गः।२।। चक्रपाणि:--सूप्यानन्तरं मांसस्य व्यञ्जनत्वे प्राधान्यात् मांसवर्गाभिधानम्। खरो गईभः, अश्वतरो वेगसरः, म चाश्वायां खराजातः ; द्वीपी चित्रव्याघ्रः, ऋक्षो भल कः, वृकः कुक्क रानुकारो पशुशत्रुः, तरक्षुावभेदस्तरच्छ इति ख्यातः ; बभ्र रतिलोमशः कुक र पर्वतोपकण्ठे भवति, केचिद बृहन्नकुल माहुः ; लोपाकः स्वल्पशृगालो महालाङ्ग लः, श्येनः पक्षी प्रसिद्धः,
१२७
For Private and Personal Use Only