SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya kaila n mandi सान्वय चंद्रयशः चरित्रं ॥३२॥ भाषान्तर ॥३२॥ अनेन सह संसारनिःसारत्वविचारवान् । व्रतान्निरर्गलवर्गलक्ष्मीभोगमुपार्जयम् ॥ १० ॥ अन्मयः-अनेन सह संसार निःसारत्व विचारवान व्रता निरर्गल स्वर्ग लक्ष्मी भोग उपार्जयं. ॥१०॥ अर्थः-आ मित्रनीसाथे संसारना असारपणानो. विचार करी चारित्र लेबाथी में अस्खलित वर्ग लक्ष्मीनु मुख मेळव्यू हतुं १०० अभ्यर्थितोऽयमाश्लिष्य दिवः प्राक् च्यवता मया । उद्धर्तव्यस्त्वया सोऽहं भवे मोहार्णवादिति ॥१०१॥ ___ अन्वयः-दिवः पाक च्यवता मया अयं आश्लिष्य इति अभ्यर्थितः, सः अहं भवे मोद्द अर्णवात् त्वया उद्धर्तव्यः ॥ १.१॥ अर्थः-देवलोकर्माथी प्रथम चवता एवा में आ मित्रने मेटीने एवी प्रार्थना करी हती के, मने आ संसारमाना मोहरूपी महा. सागरमाथी तारे ओधरचो. ॥१०१॥ तन्नूनममुनैवाहं घटयित्वेति नाटकम् । बोधितो बोधदुग्धानामन्धुना बन्धुनाधुना ॥ १०२ ।। अन्वय:-तत् नूनं अधुना बोध दुग्धानां अंधुना अमुना बंधुना एव इति नाटकं घटयित्वा अहं बोधितः ॥ १० ॥ अर्थ:-माटे खरेखर इमणा ज्ञानरूपी दूधना कुचा सरखा एचा आ बंधुएज आवा प्रकारचें नाटक भजबीने मने बोध पमाख्यो . इत्युत्थाय मया प्रीत्या सत्कृतः स तिरोऽभवत् । अहं च प्रावज मच भवारण्यं विलड्डितुम् ॥१०३ ॥ मन्वयः-इति उत्थाय मया मीत्या सत्कृतः सः तिरोऽभवत्, च अहं भव अरण्यं विलंषितुं मंक्षु मात्रजं. ॥ १०३ ॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy