________________
S Maham An Kende
Acharya
kaila
n
mandi
सान्वय
चंद्रयशः चरित्रं ॥३२॥
भाषान्तर
॥३२॥
अनेन सह संसारनिःसारत्वविचारवान् । व्रतान्निरर्गलवर्गलक्ष्मीभोगमुपार्जयम् ॥ १० ॥
अन्मयः-अनेन सह संसार निःसारत्व विचारवान व्रता निरर्गल स्वर्ग लक्ष्मी भोग उपार्जयं. ॥१०॥ अर्थः-आ मित्रनीसाथे संसारना असारपणानो. विचार करी चारित्र लेबाथी में अस्खलित वर्ग लक्ष्मीनु मुख मेळव्यू हतुं १००
अभ्यर्थितोऽयमाश्लिष्य दिवः प्राक् च्यवता मया । उद्धर्तव्यस्त्वया सोऽहं भवे मोहार्णवादिति ॥१०१॥ ___ अन्वयः-दिवः पाक च्यवता मया अयं आश्लिष्य इति अभ्यर्थितः, सः अहं भवे मोद्द अर्णवात् त्वया उद्धर्तव्यः ॥ १.१॥ अर्थः-देवलोकर्माथी प्रथम चवता एवा में आ मित्रने मेटीने एवी प्रार्थना करी हती के, मने आ संसारमाना मोहरूपी महा. सागरमाथी तारे ओधरचो. ॥१०१॥ तन्नूनममुनैवाहं घटयित्वेति नाटकम् । बोधितो बोधदुग्धानामन्धुना बन्धुनाधुना ॥ १०२ ।।
अन्वय:-तत् नूनं अधुना बोध दुग्धानां अंधुना अमुना बंधुना एव इति नाटकं घटयित्वा अहं बोधितः ॥ १० ॥ अर्थ:-माटे खरेखर इमणा ज्ञानरूपी दूधना कुचा सरखा एचा आ बंधुएज आवा प्रकारचें नाटक भजबीने मने बोध पमाख्यो . इत्युत्थाय मया प्रीत्या सत्कृतः स तिरोऽभवत् । अहं च प्रावज मच भवारण्यं विलड्डितुम् ॥१०३ ॥ मन्वयः-इति उत्थाय मया मीत्या सत्कृतः सः तिरोऽभवत्, च अहं भव अरण्यं विलंषितुं मंक्षु मात्रजं. ॥ १०३ ॥
For Private And Personal Use Only