________________
S Maham An Kende
Acharyan ka
mandi
सान्वय
चंद्रयशः चरित्रं
भाषान्तर
॥ २२ ॥
॥ २२ ॥
KARAAAAAAR
टू अर्थ:-आ "अबला" (निर्बल छे) एम धारीने स्त्रीओनी साथे हस्तमेलाप करचो नही, केमके तेओ पुरुषोना जीवितने (वीर्यने) हरे छे, तथा तेओने (माणसंबंधि) संशयमा नाखे छे. ॥ ६६॥
इयं हि मम रक्तस्य प्रतीचीव विवस्वतः । मानम्लानिं ददो कां तु गतिं दातेति वेत्ति कः ॥ ६७॥ ___अन्वयः-विवस्वतः प्रतीची इव हि इयं रक्तस्य मम मानम्लानि ददौ, गति तु का दाता? इति का वेति ? ॥ ६७ ॥
अर्थ:-सूर्यने जेम पश्चिम दिशाए, तेम खरेखर आ राणीए आसक्त (पक्षे-लाल रंगना) एवा मने मानहानि आपी छे, अने (हजु) गति तो केवी आपशे? ते कोण जाणी शके एम के ? ॥ ६७ ।। धिग्मामेतशित्वेन शिवोदयनिरादरम् । घूकनेत्रमिव ध्वान्तमित्रत्वेनार्कनिःस्पृहम् ॥ ६८॥
अन्वयः-ध्यांत मित्रत्वेन अर्क नि:स्पृहं घूकनेत्रं इव, एतदशित्वेन शिव उदय निरादर मा धिक् ।। ६८॥ अर्थ:-अंधकारनी मित्राइथी सूर्यनी इच्छा नही राखनारा घूबडना नेत्रनी पेठे, आ राणीने वश थइ मोक्षमाप्तिमाटे बेदरकार रहेला पवा मने धिक्कार छे. ।। ६८ ॥
एतद्वैराग्यतो नैतद्वैरं मुश्चेऽधुना पुनः । कुलस्यापि कलङ्कः स्यादपमानो हि मानिनाम् ॥ ६९ ॥ ___ अन्वयः-पुनः एतद् वैराग्यतः अधुना एतद्वैरं न मुंचे, हि अपमानतः मानिनां कुलस्य अपि कलंक: स्यात् ।। ६९ ॥ अर्थः-परंतु आवीरीतना वैराग्यथी हमणा तो आ वैरने छोडीश नही, केमके अपमान ( सहन करवायी) मानी माणसोना
For Private And Personal Use Only