________________
S Maham An Kende
Acharya
kaila
n
mandi
सान्वय
भाषान्तर
॥ २३॥
चंद्रयशः । कुलने कलंक लागे छे. ॥ ६९ ॥ चरित्रं
यः प्रदत्ते हृदि पदं तमूर्ध्वं गिलति क्षणात् । अपमानेऽप्यनुद्योगी पङ्कादप्यधमः पुमान् ॥ ७० ॥
अन्वयः-अपमाने अपि अनुद्योगी पुमान् पंकात् अपि अधमः, यः हृदि पदं दत्ते तं ऊर्व क्षणात् गिलति. ॥ ७० ॥ ॥२३॥
अर्थः-अपमान थयां छतां पण जे माणस तेनुं वेर लेवामाटे उद्यम नथी करतो, तेने कादवधी पण अधम (जाणवो), केमके जे कोइ | तेनाहदयपर पग मुके छे, तेवा उंचा माणसने पण (ते कादव) क्षणवारमा गळी जाय छे. ॥ ७० ॥
क्षुद्रोष्युपद्रवं कुर्यान्निःकाममपमानितः । विदधुर्मधुहर्तारं विधुरं मधुमक्षिकाः ॥ ७१ ॥
अन्वय:-नि:कामं अपमानितः क्षुद्रः अपि उपद्रवं कुर्यात्, मधुमक्षिकाः मधुहर्तारविधुरं विदधुः ॥ ७१।। | अर्थ-नाहक अपमान पामेलो क्षुद्र पाणी पण (अपमान करनारने ) हेरान करे छे, केमके मधमाखो (पण पोतान) मध लेनारने व्याकुल करे छे. ॥ ७१।।
गृह्णन्तं रससर्वस्वं भावन्तं प्रत्यपक्रियाम् । कांचित्कर्तुमशक्तस्य पङ्कस्यापि स्फुटत्युरः ॥७२॥ ___अन्वयः-रस सर्वस्वं गृह्णांत भास्वंतंप्रति कांचित् अपक्रियां कर्तुं अशक्तस्य पंकस्य अपि उरः स्फुरति ॥ ७२ ।।
अर्थः-(पोतानां ) तमाम रसने चूसी लेता एवा सूर्यपतेनु कई पण वैर वसुल न करी शकता एवा कादवर्नु हृदय पण चीराइ 18 जाय छे. ॥७२॥
For Private And Personal Use Only