________________
S Maham An Kende
Acharyan ka
mandi
चद्रयशः
सान्वय
चरित्रं
भाषान्तर
॥२१॥
॥२१॥
अन्वयः-पर अपकारी अहंकारि विषं किं? हि स्त्रियः संति, यत् सेवन भवः तापः परत्र अपि न शाम्यति. ॥ ६३ ॥ अर्थ:-परनुं बुरुं करवामा गर्व धारण करनारु कयु झेर छे? तो के खरेखर स्त्रीओ (तेवां झेर रूप छे), के जेने सेववाथी उत्पन्न थयेलो ताप परलोकमां पण शांत यतो नथी. ॥ ६३॥ स्त्रियां विषतनौ दक्षा लक्षणावैपरीत्यतः । सुधाकराद्यैरोपम्यं ददुस्तन्न जडा विदुः ॥ ६४ ॥
अन्वयः-दक्षाः लक्षणा वैपरीत्यत: विपतनौ खियां सुधाकराद्यैः औपम्यं ददुः, तत् जडान विदुः। ॥ ६४ ॥ अर्थः-कविओए तो विपरीत संबंधरूपे मेरी शरीरवाळी खीने (पण) चंद्रआदिकनी उपमाओथी अलंकृत करेली छे, ते हकीकतने अज्ञानी मूों जाणी शक्या नथी. ।। ६४॥
विश्वासघातिनां मौलिरत्नं जानामि योषितः । नरकाब्धी नरं प्रेम्णा परिरभ्य क्षिपन्ति याः॥६५॥ ___अन्वयः-जानामि, योषितः विश्वासघातिनां मौलिरत्नं, याः नरं प्रेम्णा परिरभ्य नरक अब्धौ क्षिपति. ॥ ६५ ॥
अर्थ:-हुँ पम जाणुं छु के, स्त्रीओ विश्वासघात करनारामां शिरोमणिसरखी छे, के जेओ पुरुषने प्रेमथी वळगी पडीने नरक रूपी महासागरमा फेंकी दे ळे. ॥६५॥ अबला इति न स्त्रीभिः कर्तव्यं हस्तमेलनम् । हरन्ति जीवितं पुंसां संशये च क्षिपन्ति याः॥६६॥ अन्वय:-"अबला" इति स्त्रीभिः हस्तमेलनं न कर्तव्यं, याः पुंसां जीवितं हरंति, च संशये सिपंति. ।। ६६ ॥
RSHASHASSASSAS
For Private And Personal Use Only