________________
S Maham An Kende
Acharya Sh Kailasager
Gamandi
चंद्रयशः चरित्रं
सान्वय
भाषान्तर
सर्वतोऽपि भवाम्भोधिः सुतरः सुतरामसौ । इहैतन्नाभिगम्भीरावर्तबन्धस्तु दुस्तरः ॥ ३६॥
अन्वयः-असौ भव अंभोधिः सर्वतः अपि सुतरी सुतरः, इह एतत् नाभि गंभीर आवर्तबंधः तु दुस्तरः ॥ ३६॥
अर्थ:-आ संसाररूपी महासागर तो सर्व बाजुएथी पण सहेजमा सुखे तराय एवो छे, परंतु तेमां रहेलो आ राणीनी नाभिरूपी ॥१३॥
उडो भमरीओ (बंध कुओ) तो तरावो मुश्केल छे. ॥ ३६ ॥ एतत्सिञ्जानमञ्जीरगतचित्तस्य विस्मृतौ । हंसस्येवामलो पक्षी धिग्ममोर्ध्वगतिक्षमौ ॥ ३७॥
अन्वयः-धिक । एतसिंजान मंजीर गत चित्तस्य मम हंसस्य इव ऊर्ध्व गति क्षमो अमली पक्षौ विस्मृतो. ॥ ३७॥ अर्थः-धिक्कार छे! के, आ राणीना झमकता झांझरोमां आसक्त मनवाळा एवा मने, हंसनीपेठे उंचे गमन करवामां समर्थ एवा मारा माता पिता संबंधी बन्ने निर्मल पक्षो (पक्षे-पाखो) विस्मरण थया. ॥ ३७ ।। इत्यादिभ्यानसंलीने मयि स्वं निन्दति स्वयम् । अपठन्प्रातरुत्तालस्वरं वैतालिका बहिः ॥ ३८॥
अन्वयः-इत्यादि ध्यान संलीने मयि, स्वयं स्वं निंदति, प्रातः बहिः बैतालिकाः उत्तालस्वरं अपठन ॥ ३८ ॥ अर्थः-इत्यादिक विचारमा गरकाव थइने हुं पोतानी मेळेज पोताने (ज्यारे) निंदतो हतो, त्यारे प्रभात थबाथी बहार रहेला
स्तुतिपाठको उंचे स्वरे बोलवा लाग्या के, ॥ ३८॥ 18 निद्रां नरेन्द्र मुञ्चाशु बोधस्य समयो ह्यसौ । हन्तुं तमोऽभ्ययाद्भानुः संमोहमिव सद्गुरुः ॥ ३९ ॥
For Private And Personal Use Only