________________
S Maham An Kende
Acharya Sun Kaisager
Gamandi
सान्वय
चंद्रयशः चरित्रं
का
LOCA+
भाषान्तर
॥१४॥
॥१४॥
+CA
अन्धयः-(हे) नरेन्द्र ! आशु निद्रा मुंच, हि असौ बोधस्य समयः, सद्गुरुः समोई इव तनातुं भानुः अभ्ययात् ।। ३९ ।। अर्थः हे राजन् ! तुरत निद्रानो त्याग करो ? केमके आ जागवानो समय छे, सद्गुरु जेम मोहने, तेम अंधकारने हणवाने सूर्य नजीक आवेलो छे. ॥ ३९ ।।
ऐनामुपश्रुति मुक्तिसूचिनी बन्दिना गिरम् । खप्नसंवादिनी जानन्नानन्दमहमासदम् ॥४०॥ ___अन्वयः-एना उपश्रुति चंदिना गिरं मुक्तिचिनी स्वप्नसंवादिनी जानन् अहं आनंदं आसदं. ॥ ४० ॥
अर्थः-(एवी रीतनी) आ कानमा पडेली ते स्तुतिपाठकोनी वाणीने मुक्ति सूचकनारी, तथा स्वप्नने मळती आवती जाणीने हुँ आनंद पाम्यो. ॥ ४०॥ क्षणेऽस्मिाग्रती साग्रे प्रेक्ष्य मां प्रथमोत्थितम् । हीनम्रास्या वचः किंचिन्नोचे मयि चट्टचितम् ॥४१॥
अन्वयः-अस्मिन् क्षणे जाग्रती सा प्रथम उत्थितं मां अग्रे प्रेक्ष्य ही नम्र आस्या मयि किंचित् चितं चटु न ऊचे. ॥४१॥ अर्थ:-ते वखते जागी उठेली एवी ते राणी, (पोताथी) पहेलो उठेला एवा मने आगळ (वेठेलो) जोइ, शरमने लीधे नीचे जोइ रही, तथा मारापते कई पण योग्य चाटु वचन बोली नही. ॥ ४१ ॥ अगाधबोधिदुग्धाब्धिसंमुखान्तरचक्षुषा । समभाषि मयाप्येषा न किचिन्नर्मभाषया ॥ ४२ ॥ अन्वयः-अगाध बोधि दुग्ध अब्धि संमुख आंतर चक्षुषा मया अपि एषा नर्मभाषया किंचित् न समभाषि. ॥४२॥
ANCE
For Private And Personal Use Only