________________
Acharya
Kaisagens
and
सान्वय
चंद्रयशः चरित्रं
भाषान्तर
॥१२॥
एतस्याः कम्बुवत्कण्ठो गम्भीरमधुरस्वरः । कृत्स्नानां मम कृत्यानां प्रयाणायैव कल्पितः ॥ ३३ ॥
अन्वयः-एतस्याः कंबुवत् गंभीर मधुर स्वरः कंठः मम कृत्स्नानां कृत्यानां प्रयाणाय एव कल्पितः ॥३३॥ अर्थ:-आ राणीनो शंख जेबो गंभीर, अने मनोहर नादवाळो कंठ मारा सघळा (उत्तम) कार्योनां प्रयाणमाटेज जणायेलो छे. (केमके प्रयाणसमये शंख बगाडवामां आवे छे.) ।। ३३ ।। अप्येतन्मृदुदो लपाशबद्धं निजं मनः । नाहं मोचयितुं शक्तो धिगसारनराग्रणीम् ॥ ३४ ॥
अन्वया--एतत् मृद दोनाल पाश बद्धं अपि निजं मनः अहं मोचयितुं शक्कान, असार मर अग्रणी धिक ॥ ३४॥ अर्थः-आ राणीना कोमल हस्तनालरूपी पाशथी बंधायेला, एवां पण मारा मनने हुँ छोडववाने शक्तिमान यतो नथी, माट निर्बल माणसोना सरदार एवा (मने) धिकार . ।। ३४ ॥
लीलयैव विलोऽहमहो भवमहाटवीम् । तस्यामस्यास्तु दुर्लयो वेणिदण्डो हृदापि मे ॥ ३५॥ ___ अन्वयः-अहो! भवमहाटवीं अहं लीलया एव विलंबे, तस्यां अस्याः चेणिदंडः तु मे दा अपि दुर्लध्यः ॥ ३५ ॥
अर्थ:-अहो ! संसाररूपी (आ) महावनने तो हुँ रमतमात्रमाज ओळंगी जाउं एप छउं, (परंतु) तेमां रहेलो आ राणीनो का वेणीदंड( गुंथेलो लांचो चोटलो) तो मारां मनवडे पण भोळं गावो मुश्केल छे. ॥३५॥
For Private And Personal Use Only