________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५९
॥ अथ पार्श्वनाथ स्तुतिः ॥ ॥ कृतजलधरधाराधोरणीरुद्धदेहो जयति जयति कायोत्सर्ग काले सपार्श्वः ।किमु शमरसमग्रो नूनमाकंठमेतां जनयति जनशंकां कांतिकांतांगलक्ष्मीः||१||त्रिदशरचितहेमां भोजबद्धप्रचारा,विहरणभुवि येषां सुचयं. त्यहिपद्माः॥विमलकमलजालं निर्जत तेन चास्मान्महति शिरसि सोऽयंजैन वर्गः पुनातु ॥२॥ समवसरणभूमों यानि शम्यामरेंद्रादधति पुलकजालंचित्र वित्तस्वचिताः। उपशमरससारासारधारच्छटाभिः प्रकटितपुलका किं जैनगीः सापुनातु ॥३॥नमदमरपुरंध्रीभूरिभालाग्रजानन्मृगमदपद दंभात्पादपीठे दधौ या नतजनपठनावच्छेदि कर्माभ बध्वा विनयिनि मयि सा गीर्जाडयजालं च्छिनत्तु ॥ ४ ॥ इति पार्श्वनाथ स्तुतिः ॥
॥ अथ महावीर स्तुतिः ॥ ॥मुद्रोन्निद्रयोगीन्द्र हृद्ध्यायमानं परिध्वस्तमानं सुरैगीयमानं लसन्मानवामानवामा न मानं, भजे वर्द्धमानं भजे वर्डमान॥१॥जिनाधीश लेखानताशेषलेखा, नतद्वेषदोषप्रदोषांशुलेखा ।। स्मृतायेन तं निःप्रतीपं
For Private And Personal Use Only