________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीत्य कलं कोमलं कोमलं कोप्यलं स्यात् ॥ २ ॥ महावीरवाणीगुणोवण्यों वर्णः सकणेन नाकर्णितो येन तूर्ण । सधूर्णन्महामाययां मन्यते सारसंसारसंसारसंसारसारं ॥३॥ सुधर्मा सुराणामधीशः शचीनां शुचिप्रेधनर्मादि सौख्यं विहाय। जिनाधीशा विधौ यः प्रसक्तो सुदेवः सदेवः सदेवः सदैव ॥ ४ ॥ इति श्री महावीर स्तुतिः ॥
॥श्री नंदीश्वर स्तुतिः ॥ ॥ दीवे नंदीसरभ्मी चउदिशि चउरी अंजणा भानगिंदा, तेहितो वाविमझो दहिमुहगिरिणो सयवण्णातवेव दुण्हं दोएहं पितेसिं रुहम रइकला अंतराले यदोदो, बावण्णातत्थतित्थे सुरवर भवणा ते सुवंदे जिणिंदे ॥ १॥ मेरुणं पंचगंमी कुरु तरु सुतहा नागदं तेसुयारे, वेयढे सुचनंदिसरवरिचनगं सासया सुप्यसिद्धा । वख्खारेसु नगेसु कुलगिरि उवरि कुंमले माणुसाणं सेले सीमाकरेजे जिण भवणठिया ते जिणेसा जयंतु ॥२॥जेतीयाणा गयंमी भवजलहि तरी सन्निहंवट्टमाणे, काले तित्थंकरे हि अमिय रससम
For Private And Personal Use Only