________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
जावठ नंजण, जे तुठे संपत पुर मंडण, श्री पार्श्वनाथ चोसालो ॥ ४॥
॥ अथ नंदिश्वर स्तुति ।। ॥ सजयति सतामीशः शांतिर्यदजिनतामरः । प्रकट मुकुटोटंकी रत्नांकुरप्रकरोरुवत् ध्वज पृषदनु. च्छायः शंकेय दास्य लघूकृत स्तरुणाकिरणोपेतः को. पान् मृगांकगणोमरुणः ॥ १॥ शिवपथ कथां तथ्यातीर्थाधिपाः प्रथयंतु नः पृथुलदवथु द्राक्कुर्वतु श्लथांच भवव्यथां मणि घृणि मिषाद्येषा माज्जुः पतंति पदोरदो विमलमनसांचेतांसि श्रीजिनाः प्रजयंतुते ॥२॥ जिनपतिमतक्षोणिगाथ प्रकाशयनाथता मयि मयि शुचिः स्वर्गोपांगी सुवर्णमणी निधिः विदित चरितो. ऽस्तोके श्लोकः सदर्थकदर्थितः प्रतिजटगटः स्तुत्यिस्तुत्यानु शासन दर्शनः ॥ ३ ॥ गरुडसुकृतित्राणो दृतोवंशात्वयारुण, तरहशादृष्टः कालःप्रकंपदरा तुरः पद बलगता शक्तो युक्तं सदंड धरोधुना विनचित मिमधन्यं मन्यं जन सुखीनं कुरु॥४॥इति श्रीशांतिनाथस्तुतिः॥
For Private And Personal Use Only