________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ २८८ ] असंथरं ताणं णिग्गमणं दो तेहियभणियं ठियामोत्ति, पच्छा लोगो भणेज्जा एत्तिलयंपि एते ण याणन्ति एवं पवयणोवधातो भवति, ठियामोतिय अणि ते लोगो चिंतेइ जाणते अवस्स परिसइ ताधे लोगो धरछंदेण हलक्रलियादी करेंति, तम्हा सवीसति राते मासे अभिग्रहीतं गृहीज्ञातमित्यर्थः । एत्थ उगाथा एत्थेति, आसाढ चउम्मासिए पडिक्वते, पञ्चेहिं पञ्चेहिं दिवसेहिं गतेहिं, जत्य जत्थ वासावासयोग्गं खेत्तं पडिपुरम तत्थ तत्य पज़्जोसवे यवं, जाव सवीसह रातो मासो, उस्सग्गेण पुण आसाढ़सुद्धदसमि पच्छद्ध, इय. सत्तरी गाथा, एवं सत्तरी भवति, सवोसति राते मासे पज्जो सवेत्ता, कत्तिय पुसिमाए पडिकमित्ता, बितियदिवसे णिग्गयाण, पञ्चसत्तरी भद्दवयअमावसाए पज्जोसवेताणं, भद्दवयबहुलदसमीए असीत्ति, भद्दवयबहुलपञ्चमीए पञ्चासीति सावणपुस्लिमाए णउत्ति, सावणसुद्धदसमीए पञ्चणउत्ति, सावण सुद्धपञ्चमीए सतं, सावण अमावसाए पंचुत्तरं सयं, सावणबहुलदसमीए दसुत्तरं सतं, सावणबहुलपञ्चमीए पणरसुत्तर सतं,आसाढ़पुसिमाए वीसुत्तरं सतं, कारणे पुण छम्मासितो जेठोत्ति उक्कोसो उग्गही भवन्ति, कथं जति वा पच्छद्ध अस्य व्याख्या, कत्तिएण गाथा उवहिए, आसाढ मासकप्पए कते वासावासपाउग्ग खेत्तासती, तत्थेव वासो कातव्यो, पञ्चहिं दिवसेहिं पज़्जोसवणा कप्पं कथिता, चाउम्मासिए चेव पज्जोसवेति, तं पुण इमेण कारणेण मग्गसिर अस्थिज्जा जति वासति पच्छद्धं आलम्बणं मासं पड़ेति, चिरकलो, आसाढ़े वासा रत्तिया चत्तारि मग्गमिरोय एते छम्मासिओ जेटोग्गहो, पत्थाणेहिं पवत्तेहिंपि णिग्गतवं।
For Private And Personal