________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ २ ] १ दूसरा श्रीपूर्वधर पूर्वाचार्यजी कृत श्रीवहत्कल्पचूर्णिका पाठ लिख भेजा था सोही श्रीरहत्कल्पचूर्णिके तीसरे उद्देशके पृष्ठ २६४ से २६५ तकका पर्युषणा सम्बन्धी पाठको यहां लिख दिखाता हूं तथाच तत्पाठः
इदाणिं जमि काले वासावासं ठाइतवं, जच्चिरं वा जाए वा विहीए तं भणन्ति, आसाढ़ गाथा बाहिं ठिया गाथा, उस्सग्गेण जाय आसाढ़पुसिमाए चेव पज्जोसवेंति, असत्ति खेत्तस्स बाहिंठाइत्ता, वसभा खेत्तं अतिगन्तु वासावासजोग्गाणि, संथारग खेलमलगादीणि गिरहन्ति, काइयउच्चारणा भूमिओ बंधन्ति, ताहे आसाढ़पुतिमाए अतिगन्तुं,पञ्चेहिं दिवसेहिं पज्जोसवणा कप्पं कथित्ता, सावणबहुलपरूखस्स पञ्चमीए पज्जोसर्वेति पज्जोसवित्ता, उक्कोसेण मग्गसिरबहुलदसमीओ जाव, तत्थ अस्थितवं, किंकारणं पच्चिस्कालं वसति जतिचिरूखल्लो वासं वा पडति, तेण इच्चिरं इधरा कत्तियपुलिमाए चेव णिग्गन्तवं, एत्थतु गाथा अस्मिन्नत्र पज्जोसवेह इत्यर्थः ॥ अणभिग्गहितं णाम, गिहत्या जति पुच्छन्ति, ठितत्यं वासावासं एवं, पुच्छितेहिं, भणियवं, ण ताव ठामो केचिरंकालं एवं, वीसतिरायं वा मासं, कथं, जति अधिमासतो पडितो तो वीसतिरायं, गिहिणातं म काजति, किंकारणं, एत्य अधिमासओ चेव मासो गणिज्जति, सो वीसाए समं, वीसतिरातो भमति घेव, अथ ण पडितो अधिमास तो वीसतिरातं मासं, गिहिणातं ण कज्जति, किं पुण एवं उच्यते । असिवादि गाथाद्ध, असिवादीणि कारणाणि जाताणि, अथवा ण णिरातं वासं आरद्धं, साधे लोगो चिंतेजा भणावठित्ति तेण घस संग्गहे करेंति,
For Private And Personal