________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
( २० ) गरुप धम्मदिवसे भाद्रपद शुक्ल पञ्चम्यामित्यर्थः । वर्षाखावासी वर्षावासः वर्षावस्थानं 'पज्जोसवेइत्ति' परिवसति सर्वथा क. रोति पञ्चाशदिनेषु व्यतिक्रान्तेष तथाविध वसत्यभावादि कारणे स्थानान्तरमप्याश्रयति, परं भाद्रपद शुक्लपञ्चमयां तु सक्षमूलादावपि निवसतोति हृद्यं । चन्द्र संवत्सरस्यैवायं नियमः नामिवर्द्धितस्येत्यादि । तथाहि नियुक्तिकारः-एत्थत पणगं पणगंकारणीयं जाव मवीसइमासा ॥ सुद्धदसमी ठियाणआसाढ़ीपुस्लिमो सरणं ॥१॥ इयसत्तरी जहमा असीइ णउई दसुत्तर सयंच॥ जइ वास मग्गसिरे दसरायातिणि उक्कोसा ॥२॥ काउण मासकप्पं तत्थेव ठियाण जवास मग्गसिरे सालंबणाणं छम्मासिता जेठोग्गहाहोइ ॥३॥ सुगमाश्चमा मवरमाद्यगाथा द्वयस्य चूर्णिः ॥ आसाढ़पुमिमाए ठियाण जति तण डगलादीणि गहियाणि पज्जोसवणाकप्यो ण कहितो तो सावणबहुल पञ्चमीए ध्वज्जोसवेंति। असति खेत्ते सोवणबहुलदसमीए । असति खेते सावणबहुलपसरसोए एवं पञ्च पञ्च उस्सारं तेणं जाव असतिखेते अवयसुद्धपञ्चमीए। अतापरेण ण वदृति अतिकमितुं आसाढ़पुसिमा तो आढ़त्तं मागंताणं जाव अवय जोगहस्स पञ्चमीए एत्थन्तरे जतिवासखेतं ण लटुं ताहे रुखखसहे? ठिता तोवि पज्जोसवेयब एतेसु पव्वेसु जहालंभे पज्जोसवेयवमिति अपव्वे ण वहति अत्र पूर्वोक्तानि एकादशपर्वाणि अन्यानि तु वसतिमाश्रित्य अपर्वाणि ज्ञेयानि संवत्सरप्रतिक्रमणं तु भाद्रपदशुक्लपञ्चम्यामेवेति द्रव्य क्षेत्र काल भाव स्थापना तु सम्प्रत्यध्ययने दर्शितैवेति न पुनरुच्यते ततएवावसेय।। नवरं कल्पमाश्रित्य जघन्यता नभस्य सितपसम्यारारभ्य कार्तिकचातुर्मासंयावत् सप्ततिदिनमानं एतावता
For Private And Personal