________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वियसै कप्पड इत्यादि अन्तरापि च अर्वागपि कल्पते युज्यते पर्यु वितं परं न कल्पते तां रजनी भाद्रपद शुक्लपञ्चमी उवायणा वित्तएति अतिक्रमितसिष निवासे इत्यागमिको धातुः पर्युषित वस्तुमिति सूत्रार्थः॥ अत्र अन्तरा वियसे कप्पइ इति कय. नात् पर्युषणा द्विधा सूचिता, गृहिज्ञाताजातभेदात् । तत्र गृहिणाम ज्ञाता यस्यां, वर्षायोग्य पीठफलकादौ प्राप्त यत्नेन कल्पोक्त-द्रव्य, क्षेत्र, काल, भाव स्थापना क्रियते, सा आषाढ़ शुक्लपौर्णमास्यां, योग्यक्षेत्राभावेतु पञ्च पञ्च दिन वृद्धया यावद्वाद्रपदसितपञ्चम्यां साचैकादशसु पर्वतिथिष क्रियते। गृहिजाता तु यस्यां सांवत्सरिकातिचारालाचन, लुंचनं, पर्युषणा कल्पसूत्राकर्णनं, चैत्यपरिपाटी, अष्टम, सांवत्सरिकंप्रतिक्रमणं च क्रियते, यया च व्रतपर्याय वर्षाणि गरयन्ते सा नमस्स शुक्लपञ्चम्यां, एतावता यदा भाद्रपदशुक्लपञ्चम्यां सांवत्सरिकप्रतिक्रमणं कृतं ततः जईन्तु म कल्पते विहाँ, ततस्तदवधि विहर्तव्यं । अन्तरापिचैकादशसु पर्वतिथिष क्रियते निवासी नतु प्रतिक्रमणं । कैश्चिदुच्यते यत्र वासस्तत्रैव प्रतिक्रमणमपि हैद्यं,यदियौव वासस्तत्रैव प्रतिक्रमणंचेत्तर्वाषाढ़शुक्ल पञ्चदश्यामपि तत्कर्तव्यं न चैवं दृष्टमिष्टं वा, ततो नियत निवासएव वासायुक्त इति परमार्थः । अममेवा) श्रीसुधर्मखामिव्यासः प्रतिपादयति। श्रीसमवायांगे यथा समणे भगवं महावीरे वासाणं सवोसह राए मासे विक्वन्ते सत्तरिएहिराईदिएहिंसेसेहिं वासावासं पज्जोसवेइत्ति । व्याख्यात समणे इत्यादि वर्षाणां चातुर्मासप्रमाणस्य वर्षाकालस्य सविं. शतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशतिदिनेष्वतीते. वित्यर्थः । सप्तत्यां च रात्रि दिवसेष शेषेष संवत्सरप्रतिक्रम
For Private And Personal