SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( १८ ) तेणं कालेणं तेणं सम एणमित्यादि । व्याख्यातार्थः वासाान्ति आषाढ़चातुर्मासिक दिनादारभ्य सविंशति रात्रे मासे व्यतिक्रान्ते भगवान् " पज्जोसवेइति” पर्युषणामकार्षीत् । परिसामस्त्येन उषणं निवासः । इत्युक्तेशिष्यः प्रश्नयितुमाह सेकेणट्ठेणमित्यादि प्रश्नवाक्यं सुबोधं गुरुराह । जठणमित्यादि निर्ववाक्यं यतः णं प्राग्वत् परणमित्यादि अगारिणां गृहस्थानां, अगाराणि गृहाणिः, कडियाइंति कठयुक्तानि, उक्कंपियाई धवलितानि, उन्नाई तृणादिभिः, वित्ताइं लिप्तानि उणाद्यैः क्वचित् गुत्ताइंति पाठ स्तत्र गुप्तानि वृत्तिकरण द्वारपिधानादिभिः, घट्टाई - विषमभूमिभंजनात्, महालक्ष्णीकृतानि कचित्सम द्वाइंतिपाठ स्तत्र समन्तात् सृष्टानि मसणीकृतानि, संधूपियाति सौगन्ध्यापादनार्थं धूपनैर्वासितानि, खातो. दुगाई कृतप्रणाली रूपजलमार्गाणि खायनिद्रुमणाइं- निद्रुमणं खाडं गृहात्सलिलं येन निर्गच्छति, अप्पणीअट्ठाए आत्मार्थं स्वार्थं गृहस्यैः कृतानि परिकर्मितानि करोति, काण्डं करोतीत्यादि विविधपरिकम्मार्थत्वात् परिभूतानि तैः स्वयं परिभुज्यमानत्वात्, अतएव परिणामितानि अचित्तीकृतानि भवन्ति, ततः सविंशतिरात्रे मासे गते अभी अधिकरणदोषा न भवन्ति । यदि पुनः प्रथममेव साधवः स्थितास्म इति ब्रूयुस्तदा ते प्रव्रजितानामवस्थानेन सुभिक्षं सम्भाव्यं गृहिणस्तप्तायो गोलकल्पा दंताल क्षेत्रकर्षण, गृहच्छादनादीनि कुर्युः, तथा चाधिकरणदोषा अतः पञ्चाशद्दिनैः स्थिता स्म इति वाच्यं, गणहरावित्ति गणधरापि एवमेवाकार्षु, अज्जताए इति अद्यकालीमा आर्य्यतया व्रतस्थविरा इत्येके, अम्हं पित्ति अस्माकमप आचार्योपाध्याया, अम्हेवित्ति वयमपीत्यर्थः । अन्तरा > Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy