________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[९९]
स्वा चैत्यगृहं साधुमूलं वा यथा साधुः पंचसमितिसमितत्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधुन् नमस्कृत्य तत्साक्षिकं पुनः सामायिकं करोति " करेमिभंते ! सामाइयं सावज जोगं पच्च. ख्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं" इत्यादि सूत्रमु. चार्य, ततः, ईर्यापथिकी प्रतिक्राम्यति, आगमनं चालोचयति. तता, आचार्यादीन् यथारत्नाधिकतयाभिवंद्य सर्वसाधून् , उपयुक्तोपविष्ठः पठति, पुस्तक वाचनादि वा करोति । चैत्यगृहे तु यदि वा साधवो न संति, तदा ई-पथिकी प्रतिक्रमण पूर्वमागमनालोचनं च विधाय चैत्यवंदनां करोति,पठनादि विधत्ते,साधुसद्भावे तु पूर्व एष विधिः । एवं पौषधशालायामपि । केवलं यथा गृहे आवश्यकं कुर्वाणोगृह्णा ति-तथैव गमनविरहितं इत्यादि । तथा ऋद्धिप्राप्तस्तु चैत्यमूलं साधुमूलं वा महद्धथैव एति, येन लोकस्य आस्था जायते चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेष पूज्यानि भवंति. पूजित पूंजक त्वात् लोकस्य । अतस्तेन गृहे एव सामायिकमादाय नागंतव्यमधिकरण भयेन हस्त्यश्वाद्यनानयनप्रसंगात्,आगतश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्य-भावस्तवेनाभिष्टुत्य, यथासंभवं साधुस. मीपे मुखपोतिका प्रत्युपेक्षणपूर्व "करेमिभंते ! सामाइयं सावज्जं जो. गं पञ्चख्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणणं वा. याए कारण न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ” त्ति उच्चार्य ईपथिक्यादि प्रति क्राम्य यथा रत्नाधिकतया सर्वसाधूंश्चाभिवंद्य प्रश्नादि करोति, सा. मायिकं च कुर्वाण एष मुकुटमुपनयति कुडलयुगलनाम मुद्रे च पु. प-तांबूल-प्रावरणादिव्युत्सृजति। किंच यदि एष श्रावक एव तदाऽ. स्यागमनवेलायां न कश्चिदुत्तिष्ठति, अथ यथा भद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवति,इति बुद्धया आचार्याणां पूर्वरचितमासनंध्रि. यते अस्य च, आचार्यास्तु उत्थायवतस्ततश्चक्रमणं कुर्वाणा आसते तावद् यावदेष आयाति, ततः सममेवोपविशति । अन्यथा उत्था. नानुत्थानदोषाविभाव्याः, एतच्चं प्रासंगिकमुक्तम् । प्रकृतं तु सामा. यिकस्थेन विकथादि न कार्य,स्वाध्यायादिपरेण आसितव्यं" इत्यादि.
३२-श्रीतपगच्छनायक श्रीदेवेद्रसूरिजी महाराज कृत श्राद्धदिन. कृत्यसूत्रकी वृत्तिका पाठभी देखोः
"तओ वियाल वेलाए,अत्यमिए दिवायरे । पुर्बुत्तेण विहाणेण,पुणो वंदे जिणोत्तमे ॥२८॥ तओ पोसहसालं तु,गंतुण तु पमजए । ठाविor
For Private And Personal