SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ९८] चैत्यालये स्वनिशांते, साधूनामतिकेऽपि वा ।। कार्य पौषधशालायां, श्राद्धस्तद्विधिना सदा ॥१॥ व्याख्या- चैत्यालये विधिवेत्ये, स्वनिशांते स्वगृहेऽपि विजन. स्थान इत्यर्थः । साधुसमीपे, पौषो ज्ञानादीनां धीयतेऽनेनेति पौषधं पर्वानुष्ठानं उपलक्षणात् सर्वधर्माऽनुष्ठानार्थ शालागृहं पौषधशाला, तत्र वा ततू सामायिक कार्य श्राद्धैः सदा नोभयसंध्यमेवेत्यर्थः । कथंतद्विधिना इत्याह-स्त्रमासमणं दाउं इच्छाकारेण संदिसह भगवन् सामाइयमुहपत्तिं पडिलेहेमि त्ति भणिय, बीय खमासमण पुव्वं मुहपत्ति पडिले हिय, पुणरवि पढम खमासमणेण सामाइयं संदिसाविय, बी. य खमासमणपुव्वं सामाइयं ठामि त्ति वुत्तं, खमासमणदाणपुव्वं अ. द्धाविणय गत्तो पंचमंगलं कद्वित्ता 'करेमि भंते ! सामाइयं सावज जोगं पञ्चरुखामि जाव.नियमं पज्जुवासामि दुविहं तिविहेणं मणेणं पायाए काएणं न करेमि न कारवमि तस्स भते पड्डिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' त्ति सामाइय सुत्तं भणति, त. ओ पच्छा इरियंपडिकमति, इत्यादिपूर्वसूरिनिर्दिष्टविधानेन । अत्र च ईया प्रतिक्रम्यैव सामायिकोच्चारण यत्कचिदाचक्षते तत्सिद्धांतादनु त्तीर्णम्,यत उक्तमावश्यक चूर्णि-वृहदवृत्त्यादौ-यथा " कमिभंते ! सामाइयं सावज्ज जोगं पच्चख्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणमिति, काउण पच्छा इरि पडिक्कमइ ति" इत्यादि ३१-श्रीपार्श्वनाथस्वामीके संतानीय परंपरामें श्रीउपकेशगच्छीय श्रीदेवगुप्तसूरिजी महाराजने श्री नवपदप्रकरणवृतिमेभी प्रथम करे मिभंते पीछे इरियावही सामायिक संबंधी कहा है, सो पाठभी यहां पर बतलाते हैं, यथा :-- ____आवश्यक चूाद्युक्त समाचारी स्वियं-सामायिक श्रावकेण कथं कार्य ? तत्रोच्यते- श्रावको द्विविधोऽनृद्धिप्राप्तः ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे, साधुसमीपे,पौषधशालायां, स्वगृहे वा. यत्र वा विश्राम्यति तिष्ठति च निर्व्यापारस्तत्र करोति, चतुषु स्थानेषु नियमेन करोति, चैत्यगृहे, साधुमूले पौषधशालायां स्वगृहे वा अवश्यं कुर्वा ण इति. एतेषु च यदि चैत्यगृहे साधुमूले वा करोति,तत्र यदि केनाs. पि सह विवादो नास्ति,यदि भयं कुतोऽपि न विद्यते, यस्य कस्यापि किंचिद् न धारयति,मा तत्कृताकर्षापकर्षों भूतां, यदि वाऽधम वर्ण्य. मवर्ण्यमवलोक्य न गृह्णीयात्, मा भांक्षीत् इति बुद्धया यदि वा गछन् न किमपि व्यापार व्यापारयेत् तदा गृहे एव सामायिकं गृही. For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy