________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सा खलु जीवमिश्रिता या उभयराशिविषयापि जीवाजीवसमूहविषयापि, अन्यमजीवाख्यं विषयं । सत्यामृषावर्जयित्वा एष बहुजीवराशिरिति भण्यते, अत्र हि जीवांशे सत्यत्वमजीवांशे चासत्यत्वम् , न च बहुषु | भेदविचारे जीवत्सु शङ्खादिष्वल्पेषु च मृतेषु महानयं जीवराशिरित्यभिधाने जीवप्राधान्यविवक्षणान्न दोषो बाहुल्येन प्रयोगो. जीवमिपलम्भादिति वाच्यम्, एवं हि प्रयोगसमर्थनेऽप्युभयीयसमृहे एकीयत्वासमर्थनादुमयीयस्यैकीयत्वनियमपि
श्रिता ५ अप्रतिनियतैकत्वानियमात् । न च प्रतिनियतत्वस्याबोध एव बोधे वा मृषात्वमेव स्यादिति वाच्यम् , बोधसामग्री- 15जीवमिश्रित महिम्नैव तरोधात् , समूहस्य सामान्यत एकीकृतस्यापि विशेषार्पणया विभेदाच्च तन्मृषात्वमिति पर्यालोचनीयं सूक्ष्मे
ता ६ जीक्षिकया नयनिपुणैः, एवमन्यत्राप्यवसेयम् ४॥६१॥ उक्ता जीवमिश्रिता, अथाऽजीवमिश्रितामाह। [५॥६१॥ साजीवमीसिया विय, जा भन्नइ उभयरासिविसया वि । वज्जित्तु विसयमन्नं, एस बहुअजीवरासित्तिा स्पष्टा । नवरं बहुषु मृतेषु स्तोकेषु च जीवत्सु शङ्खादिषु महानयमजीवराशिरित्येवोदाहरणम् ५ ॥ ६२॥
सनिदर्शनं उक्ताऽजीवमिश्रिता, अथ जीवाजीबमिश्रितामाह ।
_ [संखाए ६ ॥ ६३॥
लक्षणसा उभयमिस्सिया विय,जीवाजीवाण जत्थ रासिम्मि ॥ किज्जइ फुडो पओगो, ऊणब्भहिआइ
स्वरूपादिउभयमत्र जीवाजीवौ तन्मिश्रितोभयमिश्रितापि सा भवति, यत्र यस्यां, जीवाजीवयोः राशी, ऊनाभ्यधिकायाः सङ्ख्यायाः स्फुटःप्रकटःप्रयोगः क्रियते, यथा मृतेषु जीवत्सु च शङ्खादिषु एतावन्तोत्र
प्ररूपणम्॥ मृता एतावन्तश्च जीवन्त्येवेति यथोक्तप्रमाणविसंवादे ६॥६३॥ उक्ता जीवाजीवमिश्रिता, अथाऽनन्तमिश्रितामाह ।
For Private and Personal Use Only