________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषारहस्यं स
वृत्तिकम् ॥ ॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
saमीसिया विय, परित्तपत्त इजुत्तकंदम्मि। एसो अनंतकाओ, त्ति जत्थ सव्वत्थ वि पओगो ७ || अनन्तमिश्रितापि च सा भवति, यत्र यस्यां परित्तानि यानि पत्रादीनि तद्युक्ते कन्दे मूलकादौ, सर्वत्रापि सर्वावच्छेदेनापि, एषोऽनन्तकाय इति प्रयोगः । नन्वत्र मृषात्वमेव, अन्यथा घटपटयोर्द्वयोरिमौ घटौ इति वचो मृषा न स्यादिति चेत्, न, द्वित्वावछिन्नत्वस्याद्वित्वव्यापकत्वरूपस्यैकत्वव्यापकत्वद्वयरूपत्वेनोक्तवचसोऽप्यांशिक सत्यत्वात्समुदायावच्छिन्नत्वस्यापि प्रकृतेऽवयवावच्छिन्नत्वानतिरेकादिति दिग् ७ ॥ ६४ ॥ उक्ताऽनन्तमिश्रिता, अथ परितमिश्रितामाह । [ ८ ॥ ६५ ॥ परमपुरिसेहि भणिया, एसा य परित्तमीसिया भासा ॥ जाणंतजुअपरित्ते, भण्णई एसो परित्तो त्ति एषा च भाषा परमपुरुषैस्तीर्थकरगणधरप्रभृतिभिः, परित्तमिश्रिता भणिता, एषा केत्याह यानतेनानन्तकालेशेन युते म्लानमूलादौ, एष परीत इति भण्यते, इयं हि परीतांशे सत्याऽनन्तांशे चासत्येति सत्यामृषा । स्यादेतत्, परीतानन्तकायोभयसंवलिते एकत्रैतावन्तोऽनन्ता एतावन्तश्च परीता इति यथोक्तप्रमाणविसंवादे परीतानन्तमिश्रिताप्यतिरिच्यते । मैवम्, इयत्तायास्तत्राप्रयोगात्, उभयातिरेकनिमित्तस्य बुद्धिविशेषस्य वाभावात्प्रत्येकानन्तप्रयोगनिमित्तं तु वैलक्षण्यमस्त्येव ।। अत एवाह चूर्णिकार :- " अणंतमिस्सिया जहा कोइ मूलगछोटं (थूडं दद्दू अन्नं वा कंचि तारिसं भणिजा जहा सवो एस अनंतकाओत्ति, तस्स मूलपत्ताणि जिण्णत्तणेण परितीभूआणि, केवलं तु जलसिंचणगुणेण केइ तस्स किसलया पादुब्भूआ, अओ अनंता परित्तेण मीसिया भन्नइ । परि
For Private and Personal Use Only
सत्यामृषा
भेदविचारे
७ अनन्त
मिश्रिता
८ परित्तमिश्रितयोः
सनिदर्शनं
लक्षण
स्वरूपादि
वर्णनम् ॥
॥ २६ ॥