SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ ॥२५॥ CROSA-% प्रतिज्ञाय पञ्चाशद्दाने मृषाभाषित्वं न वास्तवं व्यवहियते किन्तु तत्कार्यकारित्वादिरूपं भाक्तमेवात एव तस्य सत्यामृषापञ्चाशद्दत्वा शतं दत्तमिति गिरा लोकान् साक्षीकुर्वतो मृषाभाषित्वेनैव निग्रह इति चेत्, न, तत्रांशिकमृषाभाषि- भेदविचारे त्वस्याप्यदत्तापलापद्वारा निग्रहप्रयोजकत्वात् , अन्यथा जाताजातविषयभेदेन प्रकृतप्रयोगोच्छेदप्रसङ्गात्, न च सनिदर्शनं दशसङ्घयापर्याप्तेरद्य जातेषु बाधात्सर्वथा मृषात्वमन्यथा एको न द्वाविति न स्यादिति वाच्यम् , दशस्वेतत्कालो- रविगतमित्पत्तिकाभेदस्यांशेन संवादादिति दिग् । एवमन्यत्राप्यह्यम् १॥५८।। उक्ता उत्पन्नमिश्रिता, अथ विगतमिश्रितामाह । श्रितो३त्पसा विगयमीसिया खलु,विगयाभन्नंति मीसिया जत्थ । संखाइ पूरणत्थं,सद्धिमविगएहि अन्नेहिं ।५९/बविगत खल्विति निश्चये, सा भाषा विगतमिश्रिता भण्यते, यत्र यस्यां, विगताः प्रध्वस्ताः पदार्थाः, मिश्रितयोः सङ्ख्यायाः पूरणार्थमन्यैरविगतैरप्रध्वस्तैः, साई मिश्रिता भण्यन्ते, यथैकं ग्राममधिकृत्य यन्यूनाधिकेषु सनिदर्शनं विगतेष्वद्य दश वृद्धा विगता इत्युदाहरणम् २॥५९।। उक्ता विगतमिश्रिता, अथोत्पन्नविगतमिश्रितामाह। [३॥६०|| लक्षणउप्पन्नविगयमीसिअ-मेयं पभणंति जत्थ खलु जुगवं।उपपन्ना विगया विय, ऊणब्भहिया भणिजंति स्वरूपादिएतां भाषामुत्पन्नविगत मिश्रितांप्रभणन्ति, श्रुतधरा इति शेषः, यत्र यस्यां भाषायां, खलु निश्चये, प्ररूपणम् ॥ उत्पन्ना विगता अपि च भावा, ऊना अधिका युगपद्भण्यन्ते ॥ उदाहरणं चास्मिन् ग्रामे दश जाता दश च मृता इत्यवधारणानुपपत्तौ द्रष्टव्यम् ३ ॥६०॥ उक्ता उत्पन्न विगतमिश्रिता, अथ जीवमिश्रितामाह। [४॥६॥ साजीवमिस्सिया खलु, जा भन्नइ उभयरासिविसया वि। वजित्तु विसयमन्नं, एसो बहुजीवरासित्ति For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy