________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीकृप- क्याऽनुकम्पापरीतान्तःकरणो लोको मूर्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको दतत्त्वविवेकदृष्टान्तवि- भगवन्तं पप्रच्छ, भगवन् ! असौ वृद्धा किंमृतोत जीवतीति ?, भगवांस्तु व्याजहार यथा मृताऽसौ देवत्वं चावाप्ता, | विवरणशदीकरण- ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव |समेतम् ॥ प्रकरणम् ॥ इति ॥ ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् ॥ यथा । अहो
पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति ततो भगवान्गम्भीरां धर्मकथामकथयत् यथा स्तोकोपि ॥५६॥
शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यतः॥" इक्कंपि उदगविन्दु , पक्खित्तं जह महासमुइंमि ॥ जायं अक्खयमेवं, पूयावि जिणेसु विन्नेया ॥४७॥ उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंभि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥४८॥ ति ॥" ततो भगवांस्तत्सम्बन्धिनं माविभवव्यतिकरमकथयत् । यथा ॥ अयं दुर्गतनारी जीवो देवसुखान्यनुभूय ततश्युतः सन्कनकपुरे नगरे कनकध्वजो नाम नृपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् 'मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना' ग्रस्यमानमवलोक्य भावयिष्यति । यथा “एते मण्ड्कादयः परस्परं असमाना महाहेर्मुखमवशाद्विशन्ति, एवमेतेपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति" इति भावयंश्च प्रत्येकबुद्धो भविष्यति, ततो राज्यसम्पदमवधूय श्रमण
त्वमुपगम्य देवत्वमवाप्स्यति, एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य IPI सेत्स्यति इति गाथार्थः।।" यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति, "भूमीपेहणजल-च्छाणणाइ जयणा उ होइ I
AMACARROSAGAR
RECORECASSAGACOCCC
For Private and Personal Use Only