SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ALSCRECASEASEARCHECCASC न्हाणाओ॥एत्तो विसुद्धभावो,अणुहवसिद्धोच्चिय बुहाण॥१॥तथा॥एसो चेव इहं विही,विसेसओ सबमेव जत्तेणं ॥ जह रेहति तह सम्म,कायब्वमणण्णद्वेणं ।।११॥ वत्थेण बंधिऊणं, णासं अहवा जहा समाहीए। वज्जेयवं तु तदा, देहः | म्मिवि कंडुयणमाइ ॥ २०॥" इत्यादि ॥ नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथाच कथं न तत एकविधकर्मबन्धः, नच मिश्रं कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म बध्येतेत्याशङ्कायामाहसुद्धासुद्धोजोगो,एसो ववहारदसणाभिमओ।णिच्छयणओ उ णिच्छई,जोगज्झवसाणमिस्सत्तं॥५॥ व्याख्या-एष दुर्गतिनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्ध आंशिकशुद्ध्यशुद्धिपीन(प्राप्त)व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः ॥ ततश्च वाग्व्यवहारमात्रसिद्धेर्नान्यत्फलं, निश्चयनयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपादनमिति वाच्यम् , समूहालम्बनज्ञानस्य विशेषणीयत्वात् विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः ॥ तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग | इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्धत्वात्परिणामपरावृत्या च मिश्रत्वं भावनीयम् । एकधारारूढे तु भक्तिभावेऽविधिदोषोपि निरनुबन्धतया द्रव्यरूपतामश्नुवंस्तत्र मन इवावतिष्ठते, एकधारारूढेऽविधिभावेप्यविधिभक्तिपर्यवसायिनि विधिपक्षादृषकतामप्यसहमाने भक्तिभावस्तथा अविधियुतस्य विषयेप्यर्चनादेर्भा For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy