SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवी-शक्ति-स्वरूप १३३ बामे तु पुस्तकं चैव वामधःश्चाभयं तथा। बंडमालाधरा देवी विजया नाम मूर्तिका ॥१३॥ इति विजया ४ दक्षिणाघोऽक्षसूत्रं च भूजोलिङ्गमेव च। गणं च वामहस्ते तु स्यावधन कमंडलः ॥१४॥ गौरी नामेति विख्यातामूतिः सा सिहवाहिनी । इति गौरी ५ बक्षिणे त्वभयं चैव तव्य लिङ्गमीश्वरम् ॥१५॥ वामे गजानना चोवं मातुःफलमधः स्थितम् । गोधिकालान्छनाचैव पार्वती नाम मूतिका ॥१६॥ इति पार्वती ६ अभयं दक्षिणे हस्ते तदूध्वं रुद्र एवच । वामे गणपतिश्वव वामाधः चाक्षमालिकाम् ॥१७॥ सिंहोपरि समारदा शूलेश्वरी नाम मूर्तिषु । इति शुलेश्वरी ७ दक्षिणे चाक्षमाला तु तवूय लिङ्गमेव च ॥१८॥ वामे गणपतिश्चैव तस्याधः पय मुत्तमम् । गोधिका वाहनं चैव ललिता नाम मूर्तिषु ॥१९॥ इति ललिता ८ प्रभयं दक्षिणे हस्ते तदूध ईश्वरस्तथा। वामे गणपतिश्चैव वामाधवः कमंडलुः॥२०॥ ईश्वरी सिंहवाहनी गोधासनोपरिस्थिता। इति इश्वरी ९ पत्र (कुडी) च दक्षिणे हस्ते तबध्वमीइश्वरस्तथा ॥२१॥ वामे गणपतिश्चंव वामध चाभयं मतम्। सिंहवाहनसंकदा मनेश्वरीति मूतिषु ॥२२॥ इति मनेश्वरी १० अभयं दक्षिणे हस्ते तदूध्वं होश्वरस्तथा। बामे गणपतिः चैव वामाधः पचमुत्तमम् ॥२३॥ उमापति नाम मूर्तिः देवी च सिंहवाहिनी । इति उमापति ११ पग्रं च दक्षिणे हस्ते तदूकें लिङ्गमेव च ॥२४॥ गणेशो वामहस्ते च लिङ्गहस्तेऽधः स्थितम् । सिंहासनसमारुता वीणेति नाम मूतिषु ॥२५॥२५॥ इति वीणादेवी १२ दक्षिणे मालिङ्गञ्च तदूध्वं च महेश्वरः । वामे गणपतिःचैव वामाधश्च कमंडलुः ॥२६॥ गोधासनं समारुढा हस्तिनी नाम मूर्तिषु । इति हस्तिनी १३ प्रक्षसून दक्षिणे च तदूकें हीश्वरस्तथा ॥२७॥ बामे गणपतिःचव मातुलिङ्गञ्च संस्थितम् । सिंहासनसमारुढा त्रिनेत्रा नाम मूतिषु ॥२८॥ इति विनेवा १४ अक्षसून दक्षिणे च तदूई इश्वरस्तथा। बामे गणपतिश्चैव तस्याधः पुस्तकं तथा ॥२९॥ हंसवाहनमारढा रमणा नाम मूर्तिषु ॥ इति रमणा १५ पनं च दक्षिणे हस्ते तस्योवें पचमुत्तमम् ॥३०॥ पुस्तकं वामहस्ते च तदधश्च कमंडलः। कमलं लांच्छनं चैव देवी नाम कुलकला ॥३१॥ इति कुलकला १६ अक्षमालां दक्षिणे च तस्यो पनमुत्तमम् । दर्पणं वामहस्ते च वामाधःफलमुत्तमम् ॥३२॥ हस्तिनीवाहना देवी जंघा नाम्ना व मूर्तिषु ॥ इति जंधा १७ वरदा दक्षिणे हस्ते तस्योध्यकुशमुत्तमम् ॥३३॥ पाशं वामहस्तोवं तु वामाधश्चाभयं तथा। ब्रह्मा विष्णुस्तयाबद्र ईश्वरश्च सदाशिवः॥३४॥ For Private And Personal Use Only
SR No.020123
Book TitleBharatiya Shilpsamhita
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherSomaiya Publications
Publication Year1975
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy