________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
भारतीय शिल्पसंहिता
३७ मेघनादा ४७ पिशिता
५७ यमजिव्हा ३८ पंचकोणा ४८ सर्वलोलुपा
५८ जयंती ३९ कालकर्णी ४९ भ्रमनी
दुर्जना ४० वरप्रदा ५० तपनी
जयन्तिका ४१ चंडा ५१ रागिणी
६१ बिडाली ४२ चंडवती ५२ विकृलता
६२ रेवती ४३ प्रपंचा ५३ वायुवेगा
६३ पूतना ४४ प्रलयान्विता ५४ बृहत्कुक्षि
६४ विजयान्तिका ४५ शिशुवका
५५ विकृता ४६ पिशाची
५६ विश्वरूपिका पाठान्तर में दो और नाम भी मिलते हैं। इच्छास्त्रा और सर्वसिद्धा। ये सभी ६४ योगिनियाँ ४,८ या १२ हाथ की होती हैं। बड़े दांतोंवाली इन योगिनियों के जटामुकुट होते हैं । आयुध इस प्रकार होते हैं-खट्वांग, अंकुश . . . . अभय, धनुष, त्रिशूल, पाश आदि।
'अग्निपुराण' के अनुसार :
चंडिका : दश भुजामों में खड्ग, त्रिशुल, तलवार, शक्ति, नागपाश, ढाल, अंकुश, कुल्हाड़ी, धनुष, और त्रिशूल होते हैं तथा सिंह का वाहन है।
अथ चतुर्विंशति-गौरीस्वरूपाणि वास्तुविद्या च विश्वकर्मा उवाचः
अथातः संप्रवक्ष्यामि गौर्यादिचतुर्विशतिम् । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ॥१॥ पीताङ्गी पीतवर्णा च पीतवस्त्रविभूषिता एकवक्त्रा त्रिनेत्रा च स्वरुपे यौवनान्विता ॥२॥ सुप्रभा च सुतेजस्का मकुटेन विराजिता। प्रभामंडलसंयुक्ता कुंडलाभ्यां च भूषिता ॥३॥ हारकंकणकेयूरा पादयोनूपुरान्विता। सिंहस्कंधसमारुढा नानारूपकरोद्यता॥४॥ देवगंधर्वसिद्धन पूजिता ऋषिभिस्तथा। कृतयुगे हि तोतला पूज्यते ब्राह्मणः सदा ॥५॥ त्रिपुरा क्षत्रियैः पूज्या सौभाग्या वैश्यसत्तमः। विजया शूद्रजातीयैः पूज्या नतरत्रो ब्राह्मणः॥६॥ वितयं राज्यजातीभिः द्वयं वैश्यश्च पूज्यते। प्रथैका शूद्रजातीयः ॥७॥ दक्षिणे चाक्षमालां च तथाधश्चकमंडलुम् । तथैव पीच्छिका वामे वामाधः शंखमुत्तमम् ॥८॥ रूपेया तोतला नाम मूर्तिश्च हंसवाहनी। इति तोतला ३ अभयं दक्षिणे हस्ते तस्योबेंडकुशमण्डलम् ॥९॥ पाशं च वामहस्ते तु लिङ्गच तदधः स्थितम् । प्रेतासना महादेवी त्रिपुरा नाम मूर्तिका ॥१०॥ इति त्रिपुरा २ दक्षिणे चाक्षसूत्रं च तस्योर्वे पप्रमुत्तमम् । वामे तु पुस्तकं चैव वामाधः फलमुत्तमम् ॥११॥ गरुडे च सामाख्ढा सौभाग्यायाचा मृतिका । इति सौभाग्य ३ दक्षिणे चाक्षसूत्रं च तध्वूर्वे दंडमुत्तमम् ॥१२॥
For Private And Personal Use Only