________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
भारतीय शिल्पसंहिता
विनायक
प्रथमं शैलपुत्रीति (सप्तशति) द्वितीयं ब्रह्मचारिणी । तृतीयं चंद्रघण्टेति, कुष्मण्डेति चतुर्थकम् ॥१॥ पंचमं स्कंदमातिति, षष्ठं काव्यायनीति च । सप्तमं कालारात्रीति महागौरीति चाष्टमम् ॥२॥ नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः । उक्तान्येतानि नामाणि, ब्रह्मणव महात्मना ।।३।। ।। सप्तशती॥
रक्तचामुंडा
इंद्राणी
१. शैलपुत्रीः वृषभवाहन दो भुजा त्रिशूल, कमल २. ब्रह्मचारिणी:
दो भुजा माला, कमंडल ३. चंद्रघंटाः व्याघ्रवाहन दस भुजा धनुषबाण, कमल, माला ..... ४. कूष्मांडा: व्याघ्र अष्टभुजा कमंडल, धनुषबाण, कमल, चक्रगरा
माला, त्रिशूल, गदा, खडग, कमंडल स्कंधमाताः सिंह चार भुजा कमल, घटःकुंभ घंटा, वरद ६. कात्यायनि: सिंह चार भुजा ढाल, कमल, वरद, खड़ग
कालरात्रिः गर्दभ चार भुजा अभय, खडग, त्रिशूल, पाश ८. महागौरि: नंदी चार भुजा वरद, त्रिशूल, अभय, डमरु ९. सिद्धिदायी: कमल चार भुजा गदा, चक्र, पुस्तक, कमल
वाराही
वैष्णवी
कौमारी
माहेश्वरी
अथ सप्तमातृका अथातः संप्रवक्ष्यामि मातृणां सप्तकं यथा। हंसारुढा प्रकर्तव्या साक्षसूत्रकमंडल। शूलं च पुस्तकं धत्ते उर्वहस्तद्व ये शुभे ॥१॥इति ब्राह्मी १ माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता। कपालशूलखटवाङ्गवरदा च चतुर्भुजा ॥२॥ इति माहेश्वरी २ कुमाररूपा कौमारी मयूरवरवाहना रक्तवस्त्रधरा पदमच्छूलशक्तिगवाधरा ॥३॥इति कौमारी ३ बैष्णवो विष्णु सदृशी गरुडोपरिसंस्थिता चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा॥४॥ इति वैष्णवी वाराहीं तु प्रवक्ष्यामि महिषोपरिसंस्थिताम् वाराहसदशी घंटानादचामरधारिणी ॥५॥ घंटा चक्र गदाधरा पद्मा दानवेंद्रविधातिनी। लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥६॥इति वाराही ५ इंद्राणी स्त्विन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनर्बुहुभिर्युता ॥७॥ इत्यादी ६ बंष्ट्राला क्षीणदेहा च गांक्षा भीमरूपिणी दिग्बाहुक्षामकुक्षिश्च मुशलं चक्रमार्गणी ॥८॥ अंकुशं विभ्रती खड्गं दक्षिणेष्वथ वामतः खेट पाश धनुदंड कुठारं चेति विभ्रती ॥९॥ चामुंडा प्रेतगा रक्ता विकृतास्याहिभूषणा द्विभुजा वा प्रकर्तव्या कतिका कार्यमन्विता ॥१०॥ इति चामुंडा १ वोरेश्वरस्तु भगवान् वृषारुढो धनुर्धरः । वीणाहस्तः त्रिशूलश्व मातृणामप्रतः स्थितः मध्ये च मातृका कार्या अंते तासां विनायक। ॥११॥ इति सप्तमातृका (रुपमंटन)
ब्राह्माणी
वीरेश्वर
For Private And Personal Use Only