________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपस्मारोन्माद]
पञ्चमो भागः (चि. प. प्र.)
५५६
-
(३) अपस्मारोन्मादाधिकारः कपाय-प्रकरणम्
तैल-प्रकरणम् ७१९१ शतावरी योग: अपस्मार
७४११ शिग्रुतैलम् अपम्मार
चूर्ण-प्रकरणम् ७८३७ सारस्वत चूर्णम् उन्माद नाशक । तुद्धि,
__ स्मृति, मेधा वर्द्धक
आसवारिष्ट-प्रकरणम् ८०१९ सारस्वतारिष्टः स्मृतिवर्द्धक, वाणशाधक
अञ्जन-प्रकरणम् ७५०७ शिरीषाद्यञ्जनम् उन्माद ८०८३ सञ्ज्ञाप्रबोधनरसः अपस्मार
घृत-प्रकरणम् ७३५७ शङ्कपुष्प्याय
घृतम् अपस्मार, उन्माद ७९५१ सारस्वतघृतम् उन्मादनाशक मेवा, स्मृति
और आयु वर्द्धक । ७९५२ सारस्वतवृतम् अत्यन्त स्मृतिवर्द्धक ७९६१ सूर्योदयधृतम् अपस्मार, घोर उन्माद,
दाह, विष, भूतापशाच
वाया। ७९६२ मैंन्धववृतम अपस्मार, ग्रहदोष ७९६३ सोम घृतम् अत्यन्तस्मृतिवर्द्धक ८५३२ हिग्वादि घृतम् उन्माद ८५३३ , , देवपहजनित उन्माद
रस प्रकरणम् ८१५३ समीरगजकेसरी
रसः अपस्मारमें उत्तम १८७ सागसन्दरग्सः अपस्मार वातव्यापि शूल ८२५८ सूतभस्मयोगः अपस्मार ८३१३ स्मृतिसागर ग्यः ८३७
अपस्मार, उन्माद, चित्त. भ्रम, भूतबाधा।
(४) अम्लपित्ताधिकारः चूर्ण-प्रकरणम्
अवलेह-प्रकरणम ७८२९ समसप्तकं चू, अम्लपित्त, अरुचि.अब ७३५३ शुण्ठीखण्डः आलपित, शूल, वमन साद, परिणामशूल
घृत-प्रकरणम् ८४५९ हरीतक्यादि ,, कण्ठकी दाह, पित्त, कफ ७३६९ शतावरी तम् अम्लपित्त, तुषा, मर्जी ८५११ हिंग्वादियोगः अग्लपित्त
संताप
१०२
For Private And Personal Use Only