________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पञ्चमो भागः
रसप्रकरणम् ]
नारदस्य वचः श्रुत्वा नराणां हितकाम्यया । अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ॥ मुण्डवज्रादिलोहानामादायान्यतमं शुभम् । कृत्वा निर्मलमादौ तु कुनया माक्षिकेण च । पत्तरमूलकल्केन लिम्पेद्रसधुतेन च । वह्नौ निक्षिप्य विधिवत्साराङ्गारेण निर्द्धमेत् ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च। ततो विज्ञाय गलितं शङ्कमो समुच्छयेत् ॥ त्रिफलाया रसे पूते तदाकृष्य तु निर्द्धमेत् । सम्यगालि यत्तु तेनैव विधिना पुनः || anti निर्वापयेत्तस्मिल्लोहं तत्रिफलार से | यल्लोहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥ मारणान मृतं यच्च तत्यक्तव्यमलोहवत् । ततः संशोध्य विधिवच्चूर्णयेल्लोइभाजने ॥ लोहेन च तथा पिंष्याट्टषदा सूक्ष्मचूर्णितम् । कृत्वा लोहमये पात्रे मृत्तिकालिप्रन्धके ॥ रसैः पङ्कोपमं कृत्वा तं पचेगोमयाग्निना । दानि क्रमशो दद्यात्पृथगेभिर्विधानतः ॥ त्रिफलाई भृङ्गाणां केशराजस्य बुद्धिमान् । मानकन्दकमलातीनां सूरणस्य च ॥ हस्तिकर्णपलाशस्य कुलिशस्य तथैव च । पुढे पुढे चूर्णयित्वा लोहात्पोडशिकं पलम् ॥ तन्मात्र त्रिफलायाश्च पलेनाधिकमाहरेत् । अष्टभागावशेषे तु रसे तस्याः पचेद् बुधः ॥ अष्टौ पलानि दवा च सर्पिषो लोहभाजने । ताम्रे वा लोहदय तु चालयेद्विधिपूर्वकम् || ततः पाकविधानज्ञः स्वच्छे चोर्ध्वं च सर्पिषी । मृदुमध्यादिभेदेन गृहीयात्पाकमन्यतः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
९१
आरम्भे तद्विधानज्ञः कृत कौतुकमङ्गलः । भ्रामरं घृतसंयुक्तं । वेलिह्याद्रतिकाक्रमात् ॥ द्वादशरक्तिकान्तं यथाशिवलं खादेत् । वर्द्धमानानुपानञ्च गव्य क्षीरेण संयुतम् ॥ गव्याभावे वायाच स्निग्धवृष्यादिभोजनम् । estafat reकञ्च नियच्छति ॥ हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् । गुल्माक्षिपाण्डुरोगांच निद्रालस्यमरोचकम् ॥ शूलञ्च परिणामञ्च प्रमेहमपत्रा हुकम् । श्वयथुं रुधिरावं दुर्नामानं विशेषतः ॥ बलकृद् वृंहणञ्चैव कान्तिदं स्त्ररबोधनम् । शरीरलाघत्रकरमारोग्यपुष्टिवर्द्धनम् ॥ आयुष्यं श्रीकरश्चैव बलतेजस्करं शुभम् । सश्रीकं पुत्रजननं बलीपलितनाशनम् ॥ दुर्नामारिरयं नाना दृष्टो वारसहस्रशः । अनेनासि दद्यन्ते यथा तुलञ्च वह्निना ॥ सौकुमार्यापायत्वान्मयसेवी यदा नरः । जीर्णमयादियुक्तादिभोजनैः सह दापयेत् ॥ वृन्तकस्य फलं शस्तं पटोले बृहतीफलम् । मलम्बा भीरुवेत्राग्रताडकं तण्डुलीयकम् ॥ वास्तुकं धान्यशाकश्च चित्रकं चक्रमर्दकम् । नालिकेरञ्च खर्जूरं दाडिमं लवलीफलम् || शृङ्गाटकच पका द्राक्षातालफलानि च । हितान्येतानि वस्तूनि लोहमेतत्समश्नताम् ॥ नानीकु कोलन्धुवदराणि च । जम्बीरं बीजपूरञ्च तिन्तिडी करमर्दकम् कूपमाण्डकञ्च कर्को क्रमुकच विशेषतः । कटुकं कालशाकञ्च कुण्डुरुः कर्कटी तथा ॥