________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
रक्त पित्त]
८७७
चतुर्थों भागः (४४) रक्तपित्ताधिकारः
कपाय-प्रकरणम्
अवलेह-प्रकरणम् ४९९० मदयन्तिकामूल रक्तपित्त नाशक सरल ५२०२ मुस्तायो लेहः हर प्रकारका रक्तपित्त कपायः योग
६६९७ वङ्गावलेहः मुखसे होनेवाला रक्त४९९६ मधूकादि कल्कः रक्तपित्त
स्राव ५०३१ मातुलुङ्गादियोगः नासागत रक्तपित्त (स- ६७०५ वासाखण्ड कुष्माण्ड रक्तपित्त, कास, क्षय रल योग)
६७०७ वासावलेहः रक्तपित्त, क्षतक्षय, ५०४१ मुद्गादि शीत- प्रबल रक्तपित्त
राजयक्ष्मा कषायः ५०७० मुस्तादि क्वाथः अधोगत रक्तपित्त
घृत-प्रकरणम्. (वामक)
५२३९ महादूर्वाद्यघृतम् नकसीर, रक्तवमन, ५०९० मेघनादादि क्वाथः रक्तपित्त
अर्शका रक्त तथा अन्य ५७३८ यष्टयादि क्षीरम् , ,,
हरप्रकारका रक्तस्राव ६५०४ वासकादि योगः रक्तपित्तको शीघ्र नष्ट। ५२४८ महा वासाद्य ,, भयंकर रक्तपित्त,
खांसी, स्वरभेद ६५०७ वासादि कषायः रक्तपित्त, कास, श्वास | ५२६० माहेश्वर ,, रक्तपित्त ६५११ , , प्रबल रक्तपित्त ६७४० वासाद्य , ,क्षय, कास, प्रतिश्याय ६५१२ , , रक्तपित्त, क्षय, कास
नस्य-प्रकरणम् चूर्ण-प्रकरणम्
६८८६ वासादि नस्यम् नासा प्रवृत्त त्रिदोषज ५०९७ मधुकादि योगः रक्तपित्त
रक्तपित्त ६२३७ लाक्षादि , क्षतज रक्तस्राव ६३३८ विष्णुकान्तायोगः उर्ध्व गत रक्तपित
रस-प्रकरणम् गुटिका-प्रकरणम्
५६२८ मृगज रसः रक्तपित्त ५१६१ मधुकायोगुटिका रक्तपित्त, छदि, मूकी, ६०२७ रक्तपित्तकुलक- रक्तपित्त में अत्यन्त गुज्वर, तृषा
ण्डन रसः णकारी | ६०२८ रक्तपित्तहररसः रक्तपित्त
For Private And Personal Use Only