________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७६
भारत-भैषज्य-रत्नाकरः
[ यकृत्प्लीहा
(४३) यकृल्लीहाधिकारः
चूर्ण-प्रकरणम् । ५९५३ रोहितकंवृतम् अत्यन्त प्रवृद्ध प्लीहाको
शीघ्र नष्ट करता है। ५७४५ यवानिकादिचूर्णम् प्लीहा ६२१८ लघुहिङ्ग्वादि , , शूल ।
आसवारिष्ट-प्रकरणम् ६२२८ लवणत्रिफलादि,, यकृत, प्लीहा, विष्टम्भ, ५९७० रोहितकोरिष्टः प्लीहा, गुल्म, पाण्डु
अग्निमांद्य ५९७१ रोहितकासवः , ६२३० लवणादियोगः यकृत् , प्लीहा, उदर ५९७२ , , ज्वर, पाण्डु रोग
५९७३
" ,,, अरुचि ६२३३ लशुन योगः प्लीहा ६६०७ विडङ्गादिचूर्णम् प्रवृद्ध प्लीहा
रस-प्रकरणम् ५५५९ महामृत्युञ्जयरसः यकृत, प्लीहा, गुल्म
५५६१ ,, ,, लौहम् तिल्ली, उग्रञ्चर, खांसी गुटिका-प्रकरणम्
५८२२ यकृत्प्लीहारिलौहम् प्लीहा, यकृत् , गुल्म ५१७५ मानकादिगुटिका यकृत, प्लीहा, गुल्म, अर्श ५८२३ , , , , पुराना यकृत् ५१७६ , , , , ज्वर, अरुचि ६०८४ रस राजः , यकृच्छूल ज्वर
६१६० रोहीतक लौहम् ,, और अग्रमांसमें अवलेह-प्रकरणम्
अत्युपयोगी ५९३८ रोहितकावलेहः प्लीहा, यकृत्
६३७४ लोकनाथरसः , यकृत् , वातष्ठीला ६३७८ ,, , , , गुल्म
६४२० लोहमृत्युञ्जय रसः प्लीहा, यकृत् , अन्तघृत-प्रकरणम् ५९५२ रोहितकवृतम् यकृ छूल, प्लीहाशूल, ६९७५ वह्निकुमार रसः यकृत् , प्लीहा, उदररोग
अरुचि
७०१४ वासुकीभूषणोरसः प्लीहा, गुल्म - *
विद्रधि
For Private And Personal Use Only