________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपस्मारोन्माद]
चतुर्थों भागः
m
mm
...........--
----
----
७ १०७ वृहत्कनकसुन्दरो उग्र पित्तातिसार ..
मिश्र-प्रकरणम् ::.:६१६९ रक्तचन्दनादि रक्तातिसार, दाह, रसः ७११४ वृहद्गगनसुन्दर आमातिसार, शूल, र योगः
मोह, तृषा क्तातिसार, पिच्छला- ६४४५ लघुपञ्चमूल... अतिसार तिसार, शोथ.
सिद्धान्नम्
-रसः
(३) अपस्मारोन्मादाधिकारः कषाय-प्रकरणम्
५२२५ महाकल्याणघृतम् अपस्मार, उन्माद,
वर, अग्निमांद्य, कास ४९८७ मदनफलादियोगः अपस्मार, (वामक) ५२२६ , उन्माद, अपस्मार, ५००२ मध्वादि योगः : उन्माद,
ज्वर, कृशता ५०४५ मुस्तकमूल योगः अपस्मार
. ५२३४ महाचैतसंवृतम् अपस्मार, उन्माद, ६१९७ लज्जालु योगः "
कास, श्वास, प्रति६२०२ लशुन योगः ,
श्याय चूर्ण-प्रकरणम् - ६२७१ लशुनाचं दोषज तथा आगन्तुक
उन्माद, अपस्मार, वि. ५१०४ मधुवचा योगः पुराना अपस्मार (स.
षम ज्वर रल. योग)
६२७२ , ,, उन्माद, वात कफज ६५७६ वचादि चूर्णम्' 'पुराने और भयंकर
रोग, ज्वरादि । अपस्मारको भी अवश्य
६७२८ वचा , अपस्मार मष्ट करता है।
घृत-प्रकरणम्
अञ्जन-प्रकरणम् । ५४४१ मनःशिलाद्यञ्जनम् उन्माद, अपस्मार
५८२० यष्टयाधञ्जनम् " "
५२१६ मधूक वृतम् .. पित्तापस्मार
For Private And Personal Use Only