SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसप्रकरणम् ] चतुर्थों भागः ७५७ - यदि इसे वृद्ध पुरुष भी सेवन करे तो वह रक्तिकादिक्रमाद्धिर्भक्ष्या नैव दशोपरि ॥ भी बलि पलित-रहित और बुद्धिमान हो कर | आरोग्यदर्शनं यावत्तावद्धासस्ततः परम् । १०० वर्षकी आयु प्राप्त करता है । अजीर्णे भोजनं नैव पथ्यकाले व्यतिक्रमे ॥ इसे २ रत्ती मात्रानुसार प्रातःकाल सेवन घृतसैन्धवधन्याकहिङ्गुजीरकनागरैः। करनेसे काम शक्तिकी अत्यन्त वृद्धि होती । शस्यते व्यञ्जनं सिद्धं पित्ते स्वादम्लमाक्षिकम् ॥ और शरीर दृढ़ तथा बलवान हो कर १०० वर्षकी पटोलफलपत्रश्च कृष्णवार्ताकुजालिका । बलिपलित रहित आयु प्राप्त होती है। सुस्विन्नपूगैस्ताम्बूलैलाभे कर्पूरसंयुतैः ॥ (७०१९) विजयपर्पटी (२) क्षुधाकाले व्यतिक्रान्ते यदि वायुः प्रकुप्यति । झिझिनीति शिरःशूले विरेके वमथौ तथा ॥ ( भै. र. ; र. रा. सु. । ग्रहण्य. ) | तृष्णायाश्चाधिके पित्ते नारिकेलाम्बु निर्भयम्। गन्धकं क्षुद्रितं कृत्वा भाव्यं भृङ्गरसेन तु । नारिकेलपयः पेयं द्विर्भक्ष्यं क्षीरमेव च ॥ सप्तधा वा त्रिधा वापि पश्चाच्छष्क विचूर्णयेत ।। स्वप्ने शुक्रच्युतौ चैव चम्पर्क कदलीफलम् । चूर्णयित्वायसे पात्रे कृत्वा वह्निगतं सुधीः। | वज्यै निम्बादिकं शाकं पाकाम्लं काजिकं द्रुतं भृङ्गरसे क्षिप्तं ततः उद्धृत्य शोषयेत् ॥ सुराम् ॥ तश्च गन्धं पलञ्चकं गन्धार्द्ध शुद्धपारदम्। | कदलीफलपत्रांघ्रित्रपुषालाबुकर्कटी। सूताद्धै भरमरौप्यश्च तदद्धे स्वर्णभस्मकम् ॥ कूष्माण्ड कारवेल्लञ्च व्यायामं जागरं निशि ॥ तदई मृतवैक्रान्त मौक्तिकश्च विनिक्षिपेत् ।। न पश्येन्न स्पृशेद्गच्छेत् स्त्रियं जीवितुमिच्छति। एकीकृत्य ततः सर्व कुर्यात पर्पटिकां शुभाम ॥ यद्यौषधे स्त्रियं गच्छेत् कर्त्तव्या तु प्रतिक्रिया ॥ लौहपात्रे समरसं मर्दितं कजलीकृतम् । दुर्वारा ग्रहणी हन्ति दुःसाध्यां बहुवार्षिकीम् । बदराङ्गारवतिस्थे लौहपात्रे द्रवीकृते ॥ आमशूलमतीसारं सामञ्चैव सुदारुणम् ॥ मयूरचन्द्रिकाकारं लिङ्गं वा यदि दृश्यते । अतीसारं घडीसि यक्ष्माणं सपरिग्रहम् । आद्ययोदृश्यते सूतः खरपाके न दृश्यते ॥ शोथश्च कामलां पाण्डु प्लीहानश्च जलोदरम् ।। मृदौ न सम्यग् भङ्गः स्यान्मध्यभङ्गश्च रूप्यवत्। पक्तिशूलं चाम्लपित्त वातरक्तं वमि कृमिम् । खरे लघु भवेद्भङ्गो रूक्षसूक्ष्मोरुणच्छविः ॥ अष्टादशविधं कुष्ठं प्रमेहान् विषमज्वरान् ॥ मृदमध्यौ तथा खाद्यौ खरस्त्याज्यो विषोपमः। वातपित्तकफोत्यांश्च ज्वरान् हन्ति सुदारुणान् । जराव्याधिशताकीर्ण विश्वं दृष्ट्वा पुरा हरिः॥ जीर्णोऽपि पर्पटी कुर्वन् वपुषा निर्मलः सुधीः ॥ चकार पपेंटीमेतां यथा नारायणोऽमृतम् । जीवेद्वर्षशतं श्रीमान् वलीपलिवजितः । आदौ शङ्करमभ्यर्च्य द्विजातीन् प्रणिपत्य च ॥ प्रातः करोति सततं नियतं द्विगुञ्जां प्रभाते भक्षयेदेनां प्रायक्तिद्वयसम्मिताम् । यस्ता स विन्दति तुलां कुसुमायुधस्य । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy