________________
Shri Mahavir Jain Aradhana Kendra
कायमकरणम् ]
www. kobatirth.org
चतुर्थी भागः
(६५४७) वृषादिक्वाथः (२) (वृ.नि. | जीर्णज्वरा.)
वृषो दुरालभा श्यामा पर्पटः कटुरोहिणी । किरातमथ एतेषां क्वाथः पीतः सितायुतः ॥ रक्तोद्भवं महादाहं तृष्णां मूर्छा मतिभ्रमम् । पित्तज्वरं हरत्याशु पापमीशो यथास्मृतः ॥
बासा, धमासा, गिलोय, पित्तपापड़ा, कुटकी और चिरायता समान भाग ले कर चूर्ण बनावें ।
इसमें मिश्री मिला कर पीने से भयंकर रक्तदाह, तृष्णा, मूछों, मतिभ्रम और पित्तज्वर नष्ट होता है ।
(६५४८) बृहच्चन्दनादिक्वाथः ( यो. चि. म. । अ. ४ ) मलयजपिचुविश्वाश्रीफलं पद्मकं च जलरुहक मुस्ता सारिवा हारहूरा । अतिविषयत्रयष्टीकल्पितस्तुल्यभागे
रति गुरु विवाधां पित्तसन्तापमूर्छाम् ॥ लाल चन्दन, नीमकी छाल, सांठ, बेलकी छाल, पद्मा, कमल, कुटकी, नागरमोथा, सारिवा, मुनक्का, अतीस, इन्द्रजौ और मुलैठी समान भाग लेकर क्वाथ बनावें ।
यह क्वाथ पित्तज ज्वर और मूर्च्छाको नष्ट
करता है ।
(६५४९) वृह्च्छठयादिक्वाथः ( वृ. मा.' ; व. से. । ज्वरा. ) शठी पुष्करमूलं च गुडूची विश्वभेषजम् । तिक्तकं त्रायमाणं च पिप्पलो च दुरालभा ॥
१. त्रिकण्टकमिति पाठान्तरम् ।
Acharya Shri Kailassagarsuri Gyanmandir
५७९
व्याघ्रीपर्पटको रास्ना अभया कटुरोहिणी । देवदारु च भार्गी च समभागानि कारयेत् ॥ बृहच्छादिको वर्गः सन्निपातज्वरापहः । ari श्वासं दिवा निद्रां रात्रौ जागरणं तथा ॥ मुखशोषं च तृष्णां च दाहं च शमयत्यपि ॥
कचूर, पोखरमूल, गिलोय, सोंठ, पटोल ( पाठान्तर के अनुसार गोखरु ), त्रायमाणा, पीपल, धमासा, कटेली, पित्तपापड़ा, रास्ना, हर्र, कुटकी, देवदारु और भरंगी समान भाग ले कर क्वाथ बनावें ।
यह काथ सन्निपात, खांसी, श्वास, दिनमें नींद आना, रातको नींद न आना, मुखशोष, तृष्णा और दाहको नष्ट करता है ।
(६५५०) वृहच्छठचादिक्वाथः ( यो. चि. । अ. ४ ) सठी पटोलद्विनिशोग्रगन्धा
वासा किरातं दशमूलधारा । सहाचरी भार्गव सभृङ्गी
रास्नेन्द्रबीजं सुरदारुशिग्रुः ॥ दुरालभाधान्यकशुण्ठीपाठा
सुरेन्द्रकन्दं सहरीतकीभिः । त्रायन्ति केन्द्री कटुकागदे च कषायमेषां विहितः सवायौ ॥ श्लेष्मज्वरे काससखासशुले ताधिके रोगिण शीतके च ।
चिरज्वरेदुष्टलग्रहेऽपि नूनं हितोयं सततं सव्यादि ॥ कचूर, पटोल, हल्दी, दारूहल्दी, बच, बासा, चिरायता, दशमूल, गिलोय, कटसरैया,
For Private And Personal Use Only