________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५२
भारत-भैषज्य रत्नाकरः
[लकारादि
बीज, त्रिकुटा, त्रिफला और चवका चूर्ण १ प्रस्थ । पञ्चभागावशिष्टेम लोहं पञ्चपलानि च । मिला कर सुरक्षित रक्खें ।
तावदत्वा दधि तस्मिन् खरपाकं विपाचयेत् ॥ इसके सेवनसे वातपित्तज ग्रहणी नष्ट | त्रिकटुत्रिफलावद्भिविडङ्ग भद्रमुस्तकम् । होती है।
चूर्ण लोहसमं चात्र प्रक्षिपेदवतारिते ॥ (६४२५) लोहरसायनम् (४)
श्लैष्मिकं ग्रहणीदोषं हन्यादेतद्रसायनम् ।। (व. से. । रसायना.)
___आमला, हर्र और बहेड़ा ३०-३० तोले विभीतकामयाधात्री प्रत्येकं तु पलाष्टकम् ।
ले कर सबको एकत्र मिला कर अधकुटा करें और वारिण्यष्टगुणे साध्यं षडङ्गेनावतारिते ॥
उसमें २६ सेर पानी मिला कर पकावें । जब अयः पलानि पञ्चव पयसोष्टौ शरावकान् ।
पांचवां भाग पानी शेष रहे तो उसे छान कर सर्पिषो दशपलान्यत्र दद्याल्लोहं विपाचयेत् ॥
उसमें २५ तोले लोहभस्म और २५ तोले दही
मिला कर पुनः पकावें । जब खरपाक हो जाय त्रिकटुत्रिफलाचूर्ण प्रत्येकं तु द्विकार्षिकम् । विडॉ भद्रमुस्तश्च जीरक द्वयमेव च ॥
तो अग्निसे नीचे उतारकर उसमें त्रिकुटा, त्रिफला, पृथगर्धपलं नाह्यं कुर्यात्पाकन्तु मध्यमम् ।।
चीता, बायबिडंग और नागरमोथेका चूर्ण २५ पैत्तिके ग्रहणीरोगे योजयेन्मतिमान् भिषक् ॥
| तोले मिला कर खरल करके सुरक्षित रखें। बहेड़ा, हर्र और आमला ४०-४० तोले इसके सेवनसे कफज संग्रहणी नष्ट होती है। ले कर २४ सेर पानीमें पकायें और ४ सेर पानी |
(६४२७) लोहरसायनम् (६) शेष रहने पर छान लें । तदनन्तर उसमें २५ तोले
(व. से. । रसायना.) लोह भस्म, ८ सेर दूध और १। सेर घी मिला कर
अष्टादशपलान्यत्र त्रिफलाया विपाचयेत् । पकावें । जब मध्यम पाक तैयार हो जाय तो
सलिले द्वथाढके चास्मिन्नवभागावशेषितम् ॥ अग्निसे नीचे उतार कर उसमें सांठ, मिर्च, पीपल,
| विपचेत्पूर्ववल्लोहं पुटितं वक्ष्यमाणकैः। हर्र, बहेड़ा, आमला, वायबिडंग, नागरमोथा, सफेद
क्रायाः केशराजस्य चाकस्य रसेन च ॥ जीरा, और काला जीरा; इनका २॥-२॥ तोले
एतत्पञ्चपलं ग्राह्य सपिदेशपलानि च । चूर्ण मिला कर सुरक्षित रक्खें ।
शतावरीरसस्याष्टौ नारिकेलोदकस्य च ॥ इसके सेवनसे पैत्तिक संग्रहणी नष्ट होती है।
पलाद्ध मरिचं कृष्णा नागरं पलसम्मितम् । (६४२६) लोहरसायनम् (५) षड्विंशमाषकं चूर्ण त्रिफलायाः प्रकल्पयेत् ॥
(व. से. । रसायना.) त्रिचत्वारिंशता मारैरधिकं चूर्णितं पलम् । प्रत्येकं षट्रपलं धात्रो शिवा वैभीतकवचम् । चित्रकस्य विडङ्गस्य पचेत्पाकारं ततः॥ उदकानां शरावस्तु षडूविंशत्या विपाचयेत् ॥ | वातश्लेष्मोत्तरे चैव कुक्षिरोगे तथा हितम् ॥
For Private And Personal Use Only