________________
Shri Mahavir Jain Aradhana Kendra
४९८
www.kobatirth.org
भारत - भैषज्य - रत्नाकरः
चतुर्दोऽम्भसः पक्त्वा कुर्यात्पादावशेषितम् । शटी च पिप्पलीमूलं मरिचं साश्वगन्धकम् ॥ शुण्ठी जातिफलं चापि कुङ्कुमं जातिपत्रका | आकल्लकं कवावं च होला कृष्णागुरुस्तथा ॥ तालीसं चन्दनं चैव विजया क्षीरकन्दका । 'वृद्धदारुभवं बीजं क्रमुकं वंशरोचना ॥ धत्तरस्य च वीजानि पलमात्राणि कारयेत् । सर्वमेकत्र सपूते शीते विनिक्षिपेत् ॥ द्वात्रिंशत्पलिकं क्षौद्रं धातक्याच पलाष्टकम् | तुला तु गुडाजी घृतभाण्डे विनिक्षिपेत् ।। मासादूर्ध्वं पिवेदेनं प्रमेहं हन्ति दुर्जयम् । धातुक्षयं जयेच्छीत्रं लवङ्गायासवस्त्वयम् ॥
लौंग, दालचीनी, नागकेसर, कालाजीरा, कलौंजी, कौंच के बीज, दोनों मूसली, गोखरू, खरैटोके बीज ( बीजबन्द ), पोस्तका छिलका, पोस्तके दाने और मैनफल २५ - २५ तोले ले कर सबको अधकुटा करके १२८ सेर पानी में पकावें और ३२ सेर पानी शेष रहने पर छान लें।
तदनन्तर इस काथके ठण्डा होनेपर इसमें कचूर, पीपलामूल, काली मिर्च, असगन्ध, सोंठ, जायफल, केसर, जावत्री, अकरकरा, कबाब वीनी, इलायची, काला अगर, तालीसपत्र, सफेद चन्दन, भांग, क्षीरविदारी, विधारेके बीज, सुपारी, बंत लोचन और धतूरे के बीज, इनका ५-५ तोले चूर्ण तथा ४ सेर शहद, आधा सेर घायके फूलों का चूर्ण और ३ सेर १० तोले पुराना गुड़ मिलाकर सबको घृतसे चिकने किये हुवे मृत्पात्र में भरकर उसका मुख बन्द करके रख दें; और १ मास पश्चात् निकालकर छान लें
1
Acharya Shri Kailassagarsuri Gyanmandir
[ लकारादि
यह आसव दुर्जय, प्रमेह और धातुक्षीणता को 'शीघ्र ही नष्ट कर देता है ।
लोधासव:
(वृ. वि. यो. र. । प्रमेहा. )
प्र. सं. ५९६९ “ रोघ्रासव " देखिये । (६२९९) लोहारिष्टः
(सु. सं. । चि. अ. १२; र. का. धे.; व. से. । मेदरोगा . )
शालसारादिनिर्यूहे चतुर्थांशावशेषिते । परिस्रुते ततः शीते मधुना मधुरीकृते ॥ फाणितीभावमापन्नं गुडशोधितमेव च । श्लक्ष्णपिष्टानि चूर्णानि पिपल्या देर्गेणस्य च ।। ऐकध्यमावपेत्कुम्भे संस्कृते घृतभाविते । पिप्पलीचूर्णमधुभिः प्रलिप्ते चान्तरे शुचौ ॥ इलक्ष्णानि तीक्ष्णलोहस्य तनुपत्राणि बुद्धिमान् । खदिरांगारतप्तानि बहुशः प्रक्षिपेद्बुधः ॥ सुपिधानं ततः कृत्वा यवपल्ले निधापयेत् । मासांस्त्रींश्चतुरो वापि यात्रा लोहसंक्षयात् ।। ततो जातरसं तत्तु सेवेत्प्रातर्यथाबलम् । उपयुञ्ज्याद्यथायोगमाहारं चास्य कल्पयेत् ॥ एष स्थूलं समाकर्षेन्नष्टस्याग्नेः प्रसादनः । शोफहृद्गुल्म जित्कुष्ठमेह पाण्ड्वामयापहः ।। अभिष्यन्दामयान् सर्वान् नाशयेद् विषमज्वरान्
शालसारादि गणकी ओषधियां समान भाग मिश्रित ६ | सैर लेकर सबको अधकुटा करके ३२ सेर पानी में पकावें । जब ८ सेर पानी शेष रहे तो.
For Private And Personal Use Only