________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
भारत-भैषज्य-रत्नाकरः
[लकारादि ___(६२१९) लध्वीमाईचूर्णम् इसे शहद और खांडके साथ सेवन करनेसे (वृ. नि. र. । अतिसारा.)
आमातिसार और शूल नष्ट होते हैं । लध्वीमाईमोचरसमाम्रबीजाश्मभेदकम् ।।
(६२२१) लवङ्गादिचूर्णम् (१) धातकी पुष्पकं चैव तथातिविषकं स्मृतम् ।। ( भै. र. । राजयक्ष्मा. ; र. र. ; यो. र । सर्वाणि शाणमानानि पृथक ग्राह्याणि पण्डितैः। राजयक्ष्मा. ; वै. र. । अरोचका. ; च. द. । अहिफेनं द्विशाणं स्याद्गैरिकं च द्विशाणकम् ।। राज; वृ. यो. त.। त. ८५; शा. सं । सूक्ष्मचूर्ण विधायाथ माषमानं तु दापयेत् । ख. २ अ. ६; यो. चि. म. । अ. तण्डुलानां जले नैव ह्यामशूलातिसारके ।।
२, ग. नि. । चूर्णा. ३) रक्तजेपि विशेषेण देयं सर्वातिसारके ।
लवङ्गकक्कोलमुशीरचन्दनं प्रेमाख्य पण्डितेनैव ह्यनुभूतं पुनः पुनः ।। नतं सनीलोत्पलजीरकं समम् ।
छोटी माई, मोचरस, आमकी गुठलीकी गिरी, त्रुटि: सकृष्णागुरुभृङ्गकेशरं पखानभेद, धायके फूल और अतीस १-१ शाण कणा सविश्वा नलदं सहाम्बुदम् ॥ (प्रत्येक ३॥ माशे ), तथा अफीम और गेरु
अहीन्द्रजातीफल वंशलोचना २-२ शाण ले कर यथा विधि चूर्ण बनावें ।
सिताष्टभागा' सममूक्ष्मचूर्णितम् । मात्रा-११ माषा ।
मुरोचनं तर्पणमग्निदीपनं ( व्यवहारिक मात्रा-४ रत्ती।)
बलप्रदं वृष्यतमं त्रिदोषनुत् ॥ इसके सेवनसे आमशूल, अतिसार और विशे- उरोविबन्धं तमकं गलग्रहं षतः रक्तातिसार नष्ट होता है।
सकासहिकारुचियक्ष्मपीनसम् । यह प्रयोग अनेक बारका अनुभूत है। ग्रहण्यतीसारभगन्दराबुद अनुपान--चावलोंका पानी ।
प्रमेहगुल्मांश्च निहन्ति सत्वरम् ॥ (६२२०) लवङ्गचतुःसमम्
१ कृष्णजीरकमिति पाठभेदः । १ जीरक (भै. र. । बाल रोगा., ज्वराति.)
द्वयमिति च पाठः । जातीफलं त्रिदशपुष्पसमन्वितश्च ___ जोरश्च टङ्गणयुतं चरकैः प्रयुक्तम् ।
२' जल स कृष्णा ' इति पाठान्तरम् । चूर्णानि माक्षिकसितासहितानि लीवा
३ सहैलया इति पाठान्तरम् । सामातिसारमखिलं गुरु हन्ति शूलम् ॥ ४ तुषारजातीफलमिति पाठान्तरम् । ४
जायफल, लौंग, जीरा और सुहागा समान कर्पूरजातीफलमिति च पाठः। भाग लेकर चूर्ण बनावें।
५ " सितार्द्धभागा" इति पाठान्तरम् ।
For Private And Personal Use Only