________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
चतुर्थों भागः 'आकका दूध, पुनर्नवा, शुद्ध गन्धक और शुद्ध पोरद निधूमबदरकाष्ठाङ्गारे न्यस्तं विलाप्य तैलसमम् । समान भाग ले कर पीसने योग्य चीज़ोंको पीस पात्रस्थितभृङ्गराजमध्ये ढालयेन्निपुणः ॥ लें और फिर पारद गन्धककी कज्जली बनाकर तस्मिन् प्रविष्टमा कठिनतं याति गन्धकसबको एकत्र मिलाकर आठ गुने गोमूत्रमें पकावें और गोमूत्र शुष्क हो जाने पर उसमें बायबिडंग पुनरपि रौद्रे शुष्कं केतकरजसा समानतां । और काली मिर्च का चूर्ण तथा शहद समान भाग
नीतम् ॥ मिला कर रखें।
शुद्धे सूते शोधितगन्धकचूर्णेन तुल्यता कार्या । यह रस विचर्चिका, कण्डू और कुष्ठको नष्ट | तावन्मदैनमनयोर्यावन्न कणोऽपि दृश्यते सूते ।। करता है।
पश्चात् कजलसदृशं चूर्ण लौहीस्थितं यत्नेन । (६०६३) रसपर्पटिका निघूमबदरकाष्ठाङ्गारे न्यस्तं विलाप्य तैलसमम्।। (#. र. ; र. रा. सु. ; र. सा. स. ; रसें. चि. सद्यो गोमयनिहिते कदलिदले दालयेन्मदनि ।
लौहीस्थितपवशिष्टं कठिनं तन्न ग्रहीतव्यम् ।। म. ; वं. से. ; भा. प्र. ; वृ. नि. र.।। ग्रहणीरो.)
| पश्चात्पर्पटिरूपा पर्पटिका कीर्त्यते लोकैः ।
मयूरचन्द्रिकाकारं लिङ्ग यत्र तु दृश्यते ॥ श्रीविन्ध्यवासिपादौ नत्वा धन्वन्तरिश्च सुर
तत्र सिद्धि विजानीयाद्वैद्यो नैवात्र संशयः ।
भिषजम् । रसगन्धकपर्पटिकापरिपाटीपाटवं वक्ष्ये ॥
समुदितपात्रे भरणावदनीया पर्पटी मनुजैः ॥ मग्नं रसे जयन्त्याः पश्चादेरण्डसम्भूते।।
जीरकगुञ्ज हिङ्गोरई खादेच वातले जठरे । आईकरसे च सूतं पत्ररसे काकमाच्याश्च ॥
जीरकहिङ्गोरशने त्वनुपानं सलिलधारया कार्यम् मनमुदितानुपूर्व्या मर्दनशुष्कं करेणे गृहीयात् ।।
रसगन्धकपपेटिका भक्षणमात्रे तु नाम्भसः प्रस्तरभाजनमध्ये शुद्धिरियं पारदस्योक्ता ॥
पानम् ॥ शुकपुच्छसमच्छायो नवनीतसमतिः। प्रथमं गुञ्जायुगलं प्रतिदिनमेकै वृद्धितो भश्याम महणः कठिनः स्निग्धः श्रेष्ठो गन्धक इष्यते ॥ दश गुजापरिमाणान्नाधिकपशनीयमेकविंशतिकृत्वा भद्रं गन्धकमतिकुशलः क्षुद्रतण्डुलाकारम् ।
दिनानि । तङ्गराजरसैरनन्तरं भावयेत्पात्रे ॥ वातातपकोपमनश्चिन्तनमाहारसमयवैषम्यम् । तदनु च शुष्कं कुर्याद धुलिसमानश्च सप्तधा | व्यायामश्चायासः स्नानं व्याख्यानमहितमत्यन्तम्
रौटे। पाके स्तोकं सर्जीिरकधन्याकवेशवारैश्च । तदनु च शुष्कं चूर्ण कृत्वा विन्यस्य लौहिका- सिन्धूद्भवेन रन्धनमोदनधान्यानि शालयो मध्ये ॥
भक्ष्याः ॥
For Private And Personal Use Only