SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [रकारादि कृष्णं वातिङ्गनफलपविद्धकर्णा च वास्तूकम् । कामलपाण्डव्याधि प्लीहानञ्चातिदारुणं हन्ति । अक्षतमुद्गः सहितः फलदलसहितं पटोलश्च ॥ | गुल्मजलोदरभस्मकरोगं हन्त्यामवातांश्च । क्रमुकफलशृङ्गवेरौ भक्ष्यौ शाकेषु काकमाची च अष्टादशैव कुष्ठान्यशेषशोथादिरोगांच ॥ नीरक्षीरं व्यञ्जनमदनीयं पककदलश्च ॥ इयमम्लपित्तशमनी त्रिदोषदमनी क्षुधातिक. रम्भाफलदलवल्कलमूलानां वर्जनं कार्यम् । मनीया। तिक्तनिम्बादिकमपि नायं नोष्णं तथान्नश्च ॥ अग्निं निमग्नमुदरे ज्वालाजटिलं करोत्याशु ॥ आनूपमांसजलचरपतत्रिपललश्च सर्वथा त्या- रसगन्धकपर्पटिका त्वपवार्य व्याधिसंघातम् । ज्यम्।। वलीपलितशून्यं पुरुषं दीर्घायुषं कुरुते ॥ स्त्रीणां सम्भाषणमपि गडकश्च कृष्णमत्स्येषु ।। व्याधीप्रभावहरणादपमृत्युत्रासनाशकरणाच । नाम्लं न दधिशाकं पदया भक्षणे भक्ष्यम्। मानाममृतवटी रसगन्धकपर्पटी जयति ॥ गडखण्डशर्करादिक इक्षुविकारा न भक्ष्य इक्षुश्च | शम्भुं प्रणम्य भक्त्या पूजां कृत्वा च विष्णुन दलं न फलं न लताप्यदनीया कारवेल्लस्य । चरणाजे । स्तो घृतमिह भक्ष्यं पथ्ये साकाङ्क्षमुत्थानम्।। रसगन्धकपर्पटिका भक्ष्या तेनातिसिद्धिदा । क्षुत्पीडायां भोजनमवश्यकार्य महानिशायाञ्च । भवति ॥ समजलमिश्र पक्वं क्षीरं यद्वाधिकजलपकञ्च ॥ कथमपि भोजनसमयातिक्रमजाते ज्वरे विरेके च नृणों सरुजां ध्रुवमियमारोग्यं सततशीलिता वमने च नारिकेलसलिलं दुग्यश्च पातव्यम् ॥ कुरुते । | श्रीवत्साङ्गविनिर्मितसम्यग्रसपर्पटी श्रेष्ठा । स्वप्ने जाते रमिते विरेकतः क्षीरमेव पातव्यम न ज्ञायते बुभुक्षा लक्ष्या प्रतीयते यदि वा ॥ | उक्तमेव हि कर्त्तव्यं नानुरागतया तथा। अशक्ति झिनिझिनिमस्तकशूलायै नमवधार्या । औषधक्रिययेवात्र कर्तव्या चोत्तरक्रिया ॥ किम्बह वाच्यं रोगी यदा यदा भवति सा. प्रत्यवायविनाशाथै क्षेत्रपालवलिं न्यसेत । कासः॥ कृतमङ्गलकः प्रातयोगिनीनामतः परम् ॥ पाययितव्यं दुग्धं तदा तदा निर्भयीभूय । । भक्षणपूर्वबलिदानमन्त्रः-ॐ क्ष क्षे विहिताकरणे चास्यामविहितकरणे च रोग- क्षेत्रपालाय नमः इति क्षेत्रपालस्य सामान्य खिन्नानाम् ॥ | बलिमन्त्रः । ॐ हीं हैं दिव्याभ्यो योगिनीभ्यो व्यापत्तयोऽपि बहुधा दृष्टाः प्रामाणिकैबहुशः। मातृभ्यः क्षेत्रीभ्यो भूतेभ्यः शालिकीभ्यो नमो तस्मादवधातव्यं भवितव्यं भोजने निपुणैः ॥ नमो ही इति सामान्य योगिनीनां बलिः ॥ एवमियं क्रियमाणा भवति श्रेयस्करी नियतम् । ॐगन्धकमहाकालाय स्वाहा । ॐ ब्रह्मकोअझैरोगं ग्रहणी सामां लातिसारौ शूच ॥ षिणि रक्ष रक्ष स्वाहा इति विशेषबलिः । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy