________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
भारत-भैषज्य-रत्नाकरः
[मकारादि
-
मनःशिलाया नामलक्षणगुणाः शोधनं च। मन:शिलानामानि
मलस्य बन्धं किल मूत्ररोधं (आ. वे. प्र.)
सशर्करं कृच्छ्ग दं च कुर्यात् ॥ मनःशिला मनोगुप्ता मनोहा नागजिविका। (५५११) मन:शिलाशोधनम् (१) नेपाली कुनटी गोला शिला दिव्यौषधीः स्मृता॥ ( आ. वे. प्र. । अ. ६; र. प्र. सु. । अ. ६; मनःशिलास्वरूपम्
यो. र.; वृ. यो. त.। त. ४१; यो. चि. म.। ( आ. वे. प्र.। अ. ६; भा. प्र. । प्र. खं.)
अ. ७; भा. प्र.। प्र. खं. ) तालकस्यैव भेदोऽस्ति मनोहा च तदन्तरम् । पचेत्त्र्यहमजाम दोलायन्त्रे मनःशिलाम् । तालकं त्वतिपीतं स्याद्भवेद्रक्ता मनःशिला ॥ भावयेत्सप्तधा मूत्रैरजायाः शुद्धिमृच्छति ॥ मनःशिलाभेदाः
(५५१२) मतान्तरम् (२) (आ. वे. प्र. । अ. ६.) | जयन्तिकाद्रवे तैले दोलायन्त्रे मनःशिला । मनःशिला त्रिधा प्रोक्ता श्यामागी करवीरिका। दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ॥ द्विखण्डाख्या च तासां तु लक्षणानि निबोधत॥ (५५१३) मतान्तरम् (३) श्यामा हिङ्गलबद्रक्ता किंचित्पोताऽतिदीप्तिका । ( आ. वे. प्र. । अ. ६; यो. र.; वृ. यो. त.। करवीरा रक्तवर्णा चूर्णरूपाऽतिभारयुक्॥ त. ४१; र. मं.; र. र. स. । अ. ३) किंचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा।
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । त्रिविधासु च श्रेष्ठा स्यात्करवीरमनःशिला ॥
शृङ्गवेररसैर्वापि विशुष्यति मनःशिला ।। गुणा:( आ. वे. प्र. अ. ६; यो. र.; बृ. यो. त.।
(५५१४) मतान्तरम् (४) त. ४१; भा. प्र. प्र. ख.)
( आ. वे. प्र. । अ. ६.) मनःशिला गुरुवर्या सरोष्णा लेखनी कटुः। भृङ्गागस्त्यजयन्तीनामाईकस्वरसेपु च । तिक्ता स्निग्धा विश्वासकासभूतकफास्रनुत । दोलायन्त्रेण संस्विन्ना विशुध्यति मनःशिला ।। अशुद्धमन:शिलागुणा:
(५५१५) मतान्तरम् (५) ( आ. वे. प्र. । अ. ६; यो. र., वृ. यो. त.। (रसे. सा. सं. ; र. र. स. । अ. ३) त. ४१; रसे. सा. सं.; भा. प्र. । प्र. खं.) जयन्ती भृङ्गराजोत्थै रक्तागस्त्यरसैः शिला । मनःशिला मन्दवलं करोति
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके । जन्तुं ध्रुवं शोधनमन्तरेण । क्षालयेदारणालेन सर्वरोगेषु योजयेत् ।।
For Private And Personal Use Only